________________
सम्यक्त्वकौमुदी
॥१३॥
जिनेन्द्रधर्मेऽङ्गिदयां विधातुमेकोऽपि सम्यग् नियमः कृतो यैः।
तस्यानुभावाद्विपदो व्रजन्ति स्युः सम्पदस्तस्य पदे पदे च ॥१॥ खलः कश्चिच्छलग्राही पापात्मा मन्त्रिचेष्टितम् । न्यवेदयन्नरेन्द्राय काष्ठासिधरणात्मकम् ॥ १४१॥ निधाय हृदि वृत्तान्तं भूपतिस्तमरुन्तुदम् । प्रस्तौति स्मान्यदा शस्त्रवाता वीरततेः पुरः॥ १४२ ॥ श्रूयते सर्ववस्तूनामन्तरं शास्त्रतो महत । गुणोत्कर्षापकर्षाभ्यां रत्नादीनां सभासदः ॥ १४३ ॥ उक्तं चवाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं महदन्तरम् ॥१॥ प्रत्येकं तद्विलोक्यन्ते मया कौक्षयका अमी। भवतां वीरमुख्याण जयश्रीकेलिसद्मनाम् ॥ १४४ ॥ इत्युदीर्य क्षमाधीशो दर्शयामास संसदः । खड्गरत्नं निजं व्योमरत्नज्योतिर्विडम्बकम् ॥ १४५॥ अन्येषामप्यसिलता यावदालोकते नृपः । सचिवोऽचिन्तयत्तावद् होणः क्षीणमुखच्छविः ॥ १४६ ॥ दर्शनीयः कथङ्कारमसिर्दारुमयो मया । वीरावतंसपूतायां सभायां भूभृतोऽधुना || १४७ ॥ कस्यापि दुर्जनस्याद्य प्रपश्चोऽयं विजम्भितः । राजा कौक्षेयकालोककौतुकी यदजायत ॥ १४८ ॥ बालाबलामहीपाला वारितेषु विशेषतः। कृत्येषु तु प्रवतन्ते देवानांप्रियचेष्टिताः॥१४६ ॥ यदि देवादितत्त्वेषु नानातिशयशालिषु । निश्चयः प्रस्फुरत्यन्तःस्वान्तं सर्वोत्तमो मम ॥ १५॥ धातुमत्तां तदाधत्तां तत्क्षणे तदसावसिः। मावज्ञा जायतां धर्म श्रीसर्वज्ञोदिते मनाग् ॥ १५१ ॥ युग्मम् ॥
EXXXXXXXXXXXXXXXXXXXXXXXX
॥१३॥