________________
सम्यक्त्वकौमुदी
चतुर्थ
प्रस्ताव:
॥१३४॥
XXXXXXXXXXXXXXXXXXX
विचारयन्नसौ नित्यमाईतैः पण्डितैः समम् । सोमप्रभः क्रमाज्जज्ञे जैनधर्मविदग्रणीः ॥ १२७ ॥ सम्यग्दृशो बभूवांसो याज्ञिका बहवस्तदा । उदिते तिमिरारातो किं तमः क्वापि तिष्ठति ॥ १२८ ।। सुपात्रदानमाहात्म्याद्विश्वभूतिद्विजः पुनः । धनी धर्मवतां मान्यस्तस्मिन्नेव भवेऽभवत् ॥ १२६ ।। निर्माय मन्दिर जैनं सौवर्णप्रतिमायुतम् । तत्रैव नगरे विश्वभूतिभूतेः फलं ललौ ॥ १३ ॥ श्राद्धधर्म समाराध्य सोऽभूद्वैमानिकः सुरः । क्रमेण संयमं प्राप्य सिद्धिसौधं श्रयिष्यति ॥ १३१ ॥ सचिवः सोमशर्माऽपि श्रुत्वा तद्दानजं फलम् । मिथ्यात्विवर्गसंसर्ग मुक्त्वाऽऽसीदास्तिकोत्तमः ॥ १३२ ॥ अश्रौषीत् सोऽन्यदाऽनर्थदण्डव्रतविचारणाम् । व्रतान्यादातुकामः श्रीगुरुणेति प्रकाशिताम् ॥ १३३ ॥ जिनधर्मधुरीणस्य प्राणिप्राणापहारिणाम् । शस्त्राग्निविषयन्त्राणां धारणं नैव कल्पते ॥ १३४॥ धार्यमाणे यतः पुंसां पापाधिकरणबजे । अन्तरङ्गबलोल्लासान्मनोऽनर्थाय धावति ॥ १३५ ।। अतो लोहमयं शस्त्रं न धाय वपुषि स्वके । प्रत्याचख्ये च तेनापि त्रिधा तद्धारणं तदा ॥ १३६ ॥ गुरुणापि पुनःप्रोचे मन्त्रिन् ! व्रतमिदं त्वया । पालनीयं प्रयत्नेन लोकद्वयसुखावहम् ।। १३७ ॥ मण्डित हेममाणिक्यः कौक्षेयं दारवं ततः । रणे राजकुले गच्छन्नसौ दधे दयोदधिः॥१३८ ॥ एवं व्रतजुषस्तस्य सत्पुण्यानि वितन्वतः । अनेहा जग्मिवान् भूयान साम्राज्यसुखसङ्गतः ॥ १३६ ।। न कष्टं विषमेऽप्यासीनापमानो महीपतेः। दौमनस्यं न च क्वापि कटरे व्रतवैभवम (॥ १४०॥ यतः
XXXXXXXXXXXXXXXXXXXXXXXXX
॥१३४॥