________________
सम्यक्त्वकौमुदी
चतर्थ
प्रस्ताव
॥१३३॥
kkR******XXXXXXXXXXXXXXXXX
स्वकृतं लभते प्रायः प्राणी कमें शुभाशुभम् । तथापि स्वान्तसन्तुष्टथै जन्तोः पुण्यार्पणस्थितिः॥ ११७॥ यत्रानुमोदना जन्तोधर्मकायें भवेत् पुरा । तदिह क्रियते प्रेत्यगतस्यापि न चेतरत ॥११८॥ देवाथ नगरोद्याने धर्मसारमुनीश्वराः। निग्रन्था गुरवः सन्ति महर्षिश्रेणिसंयुताः॥११॥ तत्र गत्वा गुरोः पावें पृच्छ्यते भवता विभो!। सम्यग्दानस्वरूपं चेत्तदा लामो भवेन्महान् ॥ १२० ॥ श्रद्धासमन्वितो भूमान् गत्वा तत्र जनैवृतः। अकार्षीद्विनयानत्वा दानदेयविचारणाम् ॥ १२१॥ तथैव गुरुणाऽऽदिष्टं तनिशम्य नराधिपः । सम्यक्त्वं प्रतिपद्याभूत शुद्धश्राद्धव्रतोद्वहः ॥ १२२॥ गुरुभिः पुनराख्यायि तस्य पुण्यात्मनस्तदा । विचारचतुरो भूया राजंस्त्वं जिनशासने ॥ १२३ ॥ जीवाजीवादितत्त्वानां विचारं यः सजेबुधः। तस्य सद्दर्शनं शुद्ध क्रमात्स्यादधिकाधिकम् ॥ १२४ ॥ उक्तं च
त्रैकाल्यं द्रव्यषटकं नवपदसहितं जीवषटकायलेश्याः पञ्चान्ये चास्तिकाया व्रतसमितिगतिर्ज्ञानचारित्रभेदाः । इत्येवं मोक्षमार्ग त्रिभुवनमहितैः प्रोक्तमहद्भिरीशैः
प्रत्येति श्रद्दधाति स्पृशति च मतिमान यः स वै शुद्धदृष्टिः॥१॥ तथेति प्रतिपद्यासौ गुरोर्वाक्यं नृणां गुरुः । गुरुबुद्धिं ददौ विश्वभूतौ वर्णगुरौ तदा ॥ १२५ ॥ ततो गुरुपदौ नत्वा विश्वभूतियुतो नृपः । गृहमागत्य सानन्दो धर्मोत्सवमचीकरत् ॥ १२६ ॥
XXXXXXXXXXXXXXXXXXXXXXXXXX
|॥१३३॥