SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी चतर्थ प्रस्ताव ॥१३३॥ kkR******XXXXXXXXXXXXXXXXX स्वकृतं लभते प्रायः प्राणी कमें शुभाशुभम् । तथापि स्वान्तसन्तुष्टथै जन्तोः पुण्यार्पणस्थितिः॥ ११७॥ यत्रानुमोदना जन्तोधर्मकायें भवेत् पुरा । तदिह क्रियते प्रेत्यगतस्यापि न चेतरत ॥११८॥ देवाथ नगरोद्याने धर्मसारमुनीश्वराः। निग्रन्था गुरवः सन्ति महर्षिश्रेणिसंयुताः॥११॥ तत्र गत्वा गुरोः पावें पृच्छ्यते भवता विभो!। सम्यग्दानस्वरूपं चेत्तदा लामो भवेन्महान् ॥ १२० ॥ श्रद्धासमन्वितो भूमान् गत्वा तत्र जनैवृतः। अकार्षीद्विनयानत्वा दानदेयविचारणाम् ॥ १२१॥ तथैव गुरुणाऽऽदिष्टं तनिशम्य नराधिपः । सम्यक्त्वं प्रतिपद्याभूत शुद्धश्राद्धव्रतोद्वहः ॥ १२२॥ गुरुभिः पुनराख्यायि तस्य पुण्यात्मनस्तदा । विचारचतुरो भूया राजंस्त्वं जिनशासने ॥ १२३ ॥ जीवाजीवादितत्त्वानां विचारं यः सजेबुधः। तस्य सद्दर्शनं शुद्ध क्रमात्स्यादधिकाधिकम् ॥ १२४ ॥ उक्तं च त्रैकाल्यं द्रव्यषटकं नवपदसहितं जीवषटकायलेश्याः पञ्चान्ये चास्तिकाया व्रतसमितिगतिर्ज्ञानचारित्रभेदाः । इत्येवं मोक्षमार्ग त्रिभुवनमहितैः प्रोक्तमहद्भिरीशैः प्रत्येति श्रद्दधाति स्पृशति च मतिमान यः स वै शुद्धदृष्टिः॥१॥ तथेति प्रतिपद्यासौ गुरोर्वाक्यं नृणां गुरुः । गुरुबुद्धिं ददौ विश्वभूतौ वर्णगुरौ तदा ॥ १२५ ॥ ततो गुरुपदौ नत्वा विश्वभूतियुतो नृपः । गृहमागत्य सानन्दो धर्मोत्सवमचीकरत् ॥ १२६ ॥ XXXXXXXXXXXXXXXXXXXXXXXXXX |॥१३३॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy