________________
RI
चतुर्थ
सम्यक्त्वकौमुदी
प्रस्ताव
॥१३२॥
XXXXXXXXXXXXXXXXXXXX
रको वा चक्रवर्ती वा बुभुक्षाक्षामकुक्षिमान् । समानामश्नुते कष्टां दशा दीनमुखाम्बुजः ॥ १०४ ॥ अन्नदाने समानेऽपि फलं पात्रानुसारतः । शुक्तौ मुक्ता भवेद्वारि पन्नगेषु विषायते ।। १०५॥ साधुपूज्झितसङ्गेषु दीयते यत्स्वभक्तितः। आमुक्तेः सम्पदं दत्ते देहिनां तन्निधानवत् ॥ १०६ ।। सम्यग्दृशां गहस्थानां द्वादशवतशालिनाम् । दत्तं विवेकतो वस्तु स्वर्गादिश्रियमर्पयेत् ।। १०७॥ निर्विवेकानि दानानि यानि सन्ति परागमे । प्रायः पापाय जायन्ते तान्यारम्भप्रवर्धनात् ॥ १०८॥ दातव्यं गहिणा दानं पुण्यपुण्यप्रसूतये । अथवा दुःखशान्त्यर्थमिति तत्वविद गिरः ॥ १०६ ॥ यतःमूषकानां वधं कृत्वा मार्जारस्तृप्यते यथा । तथा कामान्धिते दत्ते दाता स्वर्ग न गच्छति ॥१॥ सोमप्रभः प्रभुः पृथव्याः श्रुत्वैवं द्विजपुङ्गवात् । पाणिभ्यां कुड्मलं भाले रचयन्नित्यभाषत ।। ११० ।। हेमक्रतुभवं पुण्यपण्यमादाय दीयताम् । मुनिदानफलं मह्य विधायानुग्रहं त्वया ॥ १११।। भूदेववचनं पीत्वा भृदेवः पुनरब्रवीत् । स्वर्गापवर्गसौख्यानि लभ्यन्ते येन जन्तुना ॥ ११२ ॥ कावरत्नमिवासारमादाय मखजं फलम् । तदप्यते कथं पात्रदानं चिन्तामणिप्रभम् ।। ११३ ॥ युग्मम् ॥ क्व मुनेनिजं पुण्यं क्व च क्रतुभवं फलम् । केह कल्पद्रुमो राजन् ! क च नीचः कलिद्रुमः ।। ११४ ॥ तथा निजानि पापानि पुण्यानि पृथिवीपते ! । न हि कस्यापि दीयन्ते जैनधर्मविदाङ्गिना ॥ ११५ ॥ अन्येषां पापदाने तु पापवृद्धिः परं भवेत् । पुण्यदाने पुनस्तेनोज्झितः स्यात् परिणामतः ।। ११६ ॥
KXXXXXXXXXXXXXXXXXXXXXXXXX
॥१३॥