________________
सम्यक्त्व
कौमुदी
॥ १२६ ॥
*************
वेदोक्त विधिमुद्घोष्य तत्र ते भूभृदाज्ञया । मखकर्माणि कुर्वन्ति मखभुक्पदलब्धये ॥ ६८॥ यज्ञशालासमीपेऽथ विश्वभूतेर्द्विजन्मनः । जैनधर्मवतो भोगोपभोगव्रतधारिणः ॥ ६९ ॥ अस्ति निःस्पृहचित्तस्य शुक्लवृत्त्येकजीविनः । पुण्यागार मिवागारं पूजितातिथिदैवतम् ॥ ७० ॥ युग्मम् || सत्यासीद्दयिता तस्य सतीसन्ततिभूषणम् | जिनधर्मधुराधुर्या सन्तुष्टहृदयाम्बुजा ॥ ७१ ॥ दवा नैवेद्यमहद्भयः कृत्वा चातिथिपूजनम् । कुरुतः शेषभोगेन तौ निजप्राणधारणम् ॥ ७२ ॥ शुक्लत्त्याऽन्यदाप्तानां गोधूमानां द्विजन्मना । निर्मिता बहवोऽपूपाः सत्या सन्ति त्रिधा कृताः ॥ ७३ ॥ तपस्वी संयतः कश्चित्तद्दिने पिहिताश्रवः । आययौ पुण्ययोगेन विहृत्यर्थं तयोर्गृ हे ॥ ७४ ॥ विधिना समयोक्तेन तं प्रणम्य मुनिं द्विजः । विज्ञप्तिं प्राञ्जलिस्तेने हृष्टः प्राप्तनृपत्ववत् ॥ ७५ ॥ अद्य मे सफलं जन्म कृतार्था च गृहस्थता । यत्त्वं पात्रं मयाऽऽसादि मुक्तिमार्गप्रकाशकम् ॥ ७६ ॥ तत्प्रसीद गृहाणैकं पिण्डं तत्त्रयमध्यतः । मुनिराख्यत् किमर्थं ते पिण्डत्रितयनिर्मितः । ७७ ॥ देवतातिथिभक्त्यर्थं पिण्डद्वयमिदं पृथक् । तृतीयो देहयात्रार्थमावयोरिति सोऽवदत् ॥ ७८ ॥ साधुर्विज्ञाय संशुद्धं तृतीयं पिण्डमग्रहीत् । तेनापि बिभ्रता दत्तं प्रदातुर्गुणसप्तकम् ॥ ७६ ॥ यतः—
श्रद्धा तुष्टिर्भक्तिर्विज्ञानमलोभता क्षमा शक्तिः । यत्रैते सप्त गुणास्तं दातारं प्रशंसन्ति ॥ १ ॥ दत्वा तस्मिन् मुनौ दानं विश्वभूतिः कृतार्थताम् । मन्वानोऽथ दधौ पात्रदानभूषणपञ्चकम् ॥ ८० ॥ यतः -
***
****
चतुर्थ
प्रस्तावः
॥ १२६ ॥