________________
सम्यक्त्वकौमुदी
॥१२७॥
XXXXXXXXXXXXXXXXXX:)
मिथ्यात्वकलुषस्वान्तो धर्मभाजा च निन्दकः । पुंसां तत्त्वविंदा जातु नैव पात्रतया मतः ॥ ५३ ॥ अमुष्मिन् पुण्यबुद्धया यत् कुशास्त्रपथमोहितः । दीयते हेमधेन्वादि तदनथेफलावहम ॥५४॥ यतःउप्तं यदूषरे क्षेत्रे षीजं भवति निष्फलम् । तथाऽपात्रेषु यद्दत्तं तद्दानं न फलेग्रहि ॥१॥ एकवापीजलं यददिक्षौ सुस्वादुतां भजेत् । निम्बे च कटुतां तद्वत्पात्रापात्रेषु योजितम् ॥ २ ॥ पात्रदानेऽपि मन्त्रीन्द्र ! फलं भावः प्रयच्छति । विशुद्धभावनिमुक्तं दानं स्वल्पफलं भवेत । ५५ ॥ कृपया दीयते यत्तु देहिनां दुःखशान्तये । दयादानतया ख्यातं चतुर्थं तज्जिनोत्तमैः ॥ ५६ ॥ यतः
दीनादिकेभ्योऽपि दया प्रधानं दानं तु भोगादिकरं प्रदेयम् ।।
दीक्षाक्षणे तीर्थकृतोऽपि पात्रापात्रादिचर्चा ददतो न चक्रुः ॥१॥ पृच्छति स्म पुनमन्त्री स्वामिन्नद्य यथा मया । सद्दानातिशयो लेभे तथा केनाप्यसौ पुरा ॥ ५७ ।। साधुः स्माह महाभाग ! नैकर्मत्स्योदरादिभिः । पात्रदानफलं लेभे दत्ताश्चर्यं भवान्तरे ॥ ५८ ॥ चन्दनामूलदेवाद्या अत्रैवापुर्महोदयम् । श्रेयांसाद्यास्तु राजानो लोकद्वयसुखश्रियम् ॥ ५६ ॥ तथाऽपि शृणु दृष्टान्तमासन्नसमयोद्भवम् । सुपात्रदानमाहात्म्यदर्शकं विस्मयावहम् ।। ६०॥ तद्यथादक्षिणस्यां दिशि ख्याते पुरे विजयनामनि । नृपः सोमप्रभो जज्ञे सोमप्रभा च तत्प्रिया ॥६१ ॥ वेदमढमना भूमान मिथ्यात्वध्वान्तमोहितः । मन्यते पात्रता नित्यं ब्राह्मणेष्वेव खेलिनीम् ॥ ६२॥
| ॥१२७॥