________________
सम्यक्त्वकौमुदी
***
प्रथमः प्रस्ताव:
******************
पुरं राजगृहं नाम धाम तत्राखिलश्रियाम् । जगद्गुरुपदाम्भोजरजःपुञ्जपवित्रितम् ॥ ८ ॥ नितकोपकारित्वं विवेके कलहंसताम् । योगं परमहेलाभिरसत्यप्रियतां तथा ॥१०॥ भजन्तोऽप्यभजन्तश्च जना यत्र महाशयाः । स्याद्वादनृपतेमुद्रा नोत्सृजन्ति कदाचन ॥ १॥ युग्मम् ॥ यत्र सत्पात्रदानस्य सौभाग्यं दर्शयनिह । साक्षात् श्रीशालिभद्रोऽभूत् सदा देवाङ्गभोगभृत् ॥ २॥ प्रियालापाः प्रिया अष्टौ मुक्त्वाऽभूद्यौवनेऽप्यहो ! । मुनिर्धन्यो धनी धन्यो ब्रह्मगुप्तीनव श्रयन् ॥ १३ ॥ सुलसाऽऽसीत्सतीधुर्या सम्यक्त्वस्वर्णवर्णिका । यया जगत्त्रयस्त्रैणशीर्षे शेखरितं गुणैः ॥ ६४॥ त्रिभिर्विशेषकम् ।। तस्मिन् श्रीश्रेणिकः स्वामी नामीव गुणवृद्धिभूः । शुद्धसद्दर्शनस्वर्णवर्णिकानिकषोपलः । ६५ ॥ श्रीवीरचरणाम्भोजरजस्तिलकितालिकः । आसीदासीकृतारातिसन्ततिः प्रथितद्यतिः ॥ ६६ ॥ उत्सर्पिण्यामथो भावी प्रथमस्तीर्थनायकः । पद्मनाभः सुवर्णाभः श्रीमान् यो भरतावनौ ॥ १७ ॥ अभवचिल्लणा देवी देवीव भुवमागता । तस्य शस्यगुणोत्कृष्टा प्रिया प्रेमवती सती ॥ ८ ॥ शिश्राय मानसं यस्या मानसङ्गविवर्जितम् । श्रीमद्देवगुरुव्यक्तभक्तिहंसीव सर्वदा ॥ ६ ॥ अभयादिकुमाराख्यः साक्षादिव बृहस्पतिः। तस्य राज्यधुराधारः सचिवः समभूत् शुचिः॥ १०॥ द्विरावश्यककर्ता यो हर्ता सर्वापदां जने । त्रिकालं जिनपूजायामुद्यतः परमाहेतः ॥ १०१ ॥ विदधत् पौषधं शुद्धं प्रायः सर्वेषु पर्वसु । मज्जाजैन इति ख्याति लेभे सर्वातिशायिनीम् ।। १०२ ॥ युग्मम् ॥
KXXXXXXXXXXXXXXXXXXXXXXXX
।।६॥
: