________________
चतुथ
सम्यक्त्वकौमुदी
प्रस्ताव
॥१२॥
पात्रापात्रविभागं तद्देयादेयविचारणम् । पृच्छाम्यहं मुनेरस्य पाखें दानफलं तथा ॥३३॥ दानस्वरूपमाख्याहि भगवन् ! निखिलं मम । विज्ञप्तः सचिवेनैवं ततः साधुरुदाहरत् ॥ ३४ ॥ ज्ञानाभयसुपात्रातभेदैर्दानं चतुर्विधम् । निदानं सर्वसौख्यानां पुण्यसाधनमादिमम् ॥ ३५ ॥ श्रीसर्वज्ञागमस्तत्र यदनुग्रहबुद्धितः । दीयते भव्यजन्तूनां ज्ञानदानं मतं हि तत् ॥ ३६॥ यथा सर्वेन्द्रियेष्वेकं प्रधानं चक्षुरिन्द्रियम् । तथा दानेष्वशेषेषु ज्ञानदानं परं स्मृतम् ॥ ३७॥ लिखित्वा लेखयित्वा च मुनिभ्यो दीयते श्रुतम् । तदेकाक्षरदानेन वर्षलक्षसुरस्थितिः ॥ ३८ ॥ भवान्तरे श्रुतज्ञानी केवलज्ञानवांस्तथा । एतद्दानानुभावेन जनः स्याद्विश्वपूजितः ॥ ३९ ॥ धनैर्विनिमयं कुर्वन् शास्त्रमारम्भकारणम् । दत्ते परस्मै यो मूढो नासौ प्रेत्यफलं भजेत् ॥ ४० ॥ विधत्ते यो यथाशक्ति स्थूलसूक्ष्माङ्गिरक्षणम् । द्वितीयं तद्दयादानं ख्यातं धमकजीवितम् ॥४१॥ स्वपरागमशास्त्रेषु नैतद्दानफलोपमा । सार्द्ध सर्वान्यसद्धमैः क्वचिदृष्टा महर्षिभिः ॥ ४२ ॥ यतःमेरुगिरिकणयदाणं धन्नाणं देइ कोडिरासीओ। इक्कं वहेउ जीवं न छुट्टए तेण पावेण ॥१॥
परसमयेऽपिएकतः क्रतवः सर्वे समग्रवरदक्षिणाः । एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥१॥ सर्वे वेदा न तत्कुयुः सर्वे यज्ञाश्च भारत !। सर्वे तीर्थाभिषेकाश्च यत्कुर्यात्माणिनां दया ॥२॥
॥१२॥