SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी ॥१२३॥ KXXXXXXXXXXXXXXXXXXXXXXX कौशाम्बी नगरी तत्र सचित्रगृहशालिनी। पूर्णिमेव सदोद्योता योषिवृन्दमुखेन्दुभिः ॥५॥ क्षमाधरा धराधीशाः सकलत्रास्तपोधनाः । सदाचाराणि गेहानि दृश्यन्ते यत्र कौतुकम् ॥ ६॥ देवपूजादयादानविद्यासद्गुरुभक्तिषु । पंसामन्वयशुद्धानां व्यसनं वर्ततेऽनघम् ॥ ७॥ युग्मम् ।। तत्र क्षत्रव्रतख्या भूदजितंजयः। जयन्तजनकोजस्वी जयश्रीकेलिमन्दिरम् ॥८॥ प्रतापः प्रतिभूर्यस्य तुलातोलनकर्मणि । लोके तुल्यतया नित्यं सन्न्यायव्यवहारयोः ॥ ६ ॥ न कदाऽप्यभवद्यस्य सद्धर्मस्थितिवर्जितम् । हृदयं पाणिपद्म च समितिप्रयतात्मनः ॥ १० ॥ हेमोपमप्रभा तस्य प्रियाऽऽसीत् सुप्रभाभिधा । सत्यः सत्यतया भान्ति यस्याः शीलानुभावतः ॥ ११ ॥ दाक्षिण्यश्रीनिवासेऽस्याः सद्विवेकसितच्छदः। तत्तद्गुणगणाकीर्ण रमते हृदयाम्बुजे ॥ १२ ॥ सचिवः सोमशर्माऽभूद्भूभृतस्तस्य सूत्रभूः । ब्रह्मज्ञोऽपि सतां ख्यातो ब्रह्मवित्तापहारकः ॥ १३ ॥ स पुना रमते नित्यं कुपात्रत्यागकर्मणि ? शूकरस्य भवेत प्रीत्यै प्रायः पङ्किलपल्वलम् ॥ १४ ॥ अब्रह्मचारिणो मिथ्योपदेशाः सपरिग्रहाः। ये भवन्ति सदा तेषु वित्तं वपति धीसखः ॥१५॥ कुशास्त्रप्रेरितो मृढो न वेदेति कदाचन । उप्तः किमपरे क्षेत्रे बीजराशिः प्ररोहति ॥ १६ ॥ समाधिसमतावन्तः शाश्वतानन्ददायिनः । तत्रेयुरन्यदा श्रीमत्केशिदेवमुनीश्वराः॥ १७॥ एकमासी द्विमासीं वा मासत्रयमुपोषिताः । चतुर्मासी तथा केऽपि ख्याताः सत्त्ववता धुरि ॥१८॥ *॥१२३॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy