SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ चतुर्थ सम्यक्त्व-IKI कौमुदी प्रस्तावः ॥११६॥ KXXXXXXXXXXXXXXXXXXXXXXXXX प्रतिमाः श्रीजिनेन्द्राणां हेमरसमयीस्तथा । अचीकरत् शचीस्वामिपदप्राप्तिनिबन्धनम् ॥ २१८ ॥ यतः अङ्गुष्ठमानमपि यः प्रकरोति बिम्बं वीरावसानऋषभादिजिनेश्वराणाम् । स्वर्गे प्रधानविपुलर्षिसुखानि भुक्त्वा पश्चादनुत्तरगतिं समुपैति धीरः॥१॥ प्रतिष्ठासमये तासां भवत्प्रौढोत्सवव्रजे । वसुमित्रायुता कामलताऽगान्नृत्यहेतवे ॥ २१ ॥ समं पण्याङ्गनालौकैनिर्विवेकजनाग्रणीः । रुद्रदत्तोऽपि तत्रायात्तदुत्सवदिदृक्षया ॥ २२० ॥ दृष्ट्वा सोमा सलावण्यां दृष्टिपीयूषवर्षिणीम् । विवेकविकसनश्रीकां राजहंसीमिवोज्ज्वलाम् ॥ २२१ ॥ मानाधिकानि दानानि तन्वतीं पात्रसन्ततौ । वसुमित्रा तदा दध्यावधमाधमनायका ॥ २२२ ॥ युग्मम् ॥ अहो ! रूपमहो! कान्तिरहो! अस्या उदारता । अहो ! लवणिमाकोऽपि विश्वसौन्दर्य जित्वरः ॥ २२३॥ मत्पुच्या आयतौ क्षेमंकरी नैषा तदङ्गना। सुधायां विद्यमानायां कः क्षाराम्भः पिपासति ॥ २२४ ॥ कुतोऽपि कारणात्यक्ता रत्नमाला महाप्रभाम् । तन्माहात्म्यं पुनः श्रुत्वा मूढोऽप्यादातुमिच्छति ॥ २२५ ॥ येन केन प्रयोगेणोन्मूलनीया ततो मया । विषवल्लीव निःशेषमेषा योषिन्मचर्चिका ।। २२६ ॥ इत्यादिकुविकल्पौघान् विमृश्याथ पणाङ्गना। सोमाया मायया प्रीति चिकीः सेवापराऽजनि ॥ २२७॥ विधिना ताः प्रतिष्ठाप्य प्रतिमाः समहोत्सवम् । निर्मायं च विनिर्माय ध्वजारोपादिसत्क्रियाः॥ २२८ ॥ सोमया सङ्घवात्सल्यं विश्ववत्सलचेतसा । अकारि बहुमानेन सत्कृत्येष्ववधिं दधत् ॥ २२६ ॥ (XXXXXXXXXXXXXXXXXXXXXXXXX ॥११६॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy