SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी प्रस्ताव: ॥११॥ KXXXXXXXXXXXXXXXX** सर्वकर्मक्षयार्थ श्रीजिनैरावश्यकं स्मृतम् । सामायिकादि तत्वोढा कार्यमेकादशे शुभम् ॥ २०५॥ नृषु चक्री सुरेष्विन्द्रः पूज्येषु श्रीजिनेश्वरः । यथा मुख्यस्तथा ब्रह्मव्रतं सर्वव्रतेष्वपि ॥ २०६॥ द्वादशे निरतीचारं तद्धाय विशदं बुधैः । जिनेन्द्रपदवी येन प्राप्यते विश्ववन्दिता ॥ २०७॥ क्षणे क्षणे शुभं ध्यानं विधातव्यं लवे लवे । आरोप्य समतायां स्वं मानसं तु त्रयोदशे ॥ २०८ ।। चतुर्दशे तपोवृद्धिविधेया तु विवेकिना । तपो हि निबिडं कर्म भित्त्वा दत्ते जिनश्रियम् ॥२०६ ।। देयं पञ्चदशे पात्रदानं सद्भक्तिपूर्वकम् । वैयावृत्त्यं विधातव्यं षोडशे तु जिनादिषु ॥ २१० ॥ समाधिकरणं सप्तदशे सङ्घजनेऽखिले। सर्वात्मना भवेन्मुख्यं निदानं तीर्थकृत्स्थितेः ॥ २११ ॥ अपूर्वज्ञानग्रहणं भवत्यष्टादशे पुनः । एकोनविंशके स्थाने श्रुतभक्तिः शुभोदया ॥ २१२ ॥ विशे तु जिनतीर्थस्य कार्या प्रौढप्रभावना । स्नात्रोत्सवैः सङ्घपूजा नानाश्रावकगौरवैः ।। २१३ ॥ ध्रुवं जिनेश्वरैरेतान्याराध्यन्तेऽखिलैरपि । तीर्थकृत्पदकारीणि तपोभिर्विविधैः पुरा ।। २१४ ॥ यतःआद्यन्ततीर्थनाथाभ्यामेते विंशतिराश्रवाः । एको द्वौ वा त्रयः सर्वे चान्यैः स्पृष्टा जिनेश्वरैः ॥१॥ इत्याकर्ण्य गुरोः पावें सोमा सौम्याशया सती । प्रपेदे विंशतिस्थानतपः प्रौढोत्सवैस्तदा ॥ २१५ ॥ श्रीसुधर्मगणाधीशान विश्वविश्वकवान्धवान् । विधिना सा नमस्कृत्य स्वगृहेऽथ समागता ॥ २१६ ।। सम्यग वितन्वती तानि ततः सा प्रथमे पदे । प्रासादं कारयामास हेमकुम्भयुतं पुरे ॥ २१७ ॥ EXXXXXXXXXXXXXXXXXXXXXXXX ॥११॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy