________________
सम्यक्त्व
कौमुदी ॥११४॥
****************
कुर्वाणोऽपि क्रियाकाण्डं प्रकाण्डं गुणवत्स्वपि । न सिद्धिमश्नुते प्राणी गुर्वाज्ञाराधनाद्यते ॥ १६९ ॥ तदुक्तवचनेष्वास्था तर्दधौ वृद्धवन्दनम् । विनयप्रतिपत्तिश्च वपुर्विश्रामणादिभिः ॥ १६२ ॥ तद वस्तु दानादि तनमस्कारधारणा । तद्गुणग्रहणे प्रीतिर्भक्तिरेवं गुरौ स्मृता ॥ १९३ ॥ गुरुभक्तिप्रभावेण तीर्थकृत्संपदो मताः । विश्वानन्दविधायिन्यो निर्वाणैकनिबन्धनम् ॥ १६४ ॥ वयःपर्यायसिद्धान्तैस्त्रिधा वृद्धाः प्रकीर्तिताः सीदतो धर्मकार्येषु स्थिरीकारकृतोऽथवा ॥ १६५ ॥ ते तु ज्ञान क्रियोद्युक्तास्तत्त्वतो यतयो मताः । जननीजनकादिर्वा श्रावको वा क्रियाऽधिकः ॥ १६६ ॥ शुश्रूषा भक्तपानादिदानसन्मान गौरवैः । तद्भक्तिः पञ्चमे कार्या तीर्थकृत्कर्मकारणम् ॥ १६७ ॥ वीणा भूरिशास्त्रषु विशेषाद्ये जिनागमे । शुद्धाचारभृतः ख्याताः कोष्ठबीजादिबुद्धिभिः ॥ १६८ ॥ ज्ञानदानोद्यतस्वान्तास्ते भवन्ति बहुश्रुताः । षष्ठे तद्भक्तिराधेया विशुद्धाशयपूर्वकम् ॥ १६६ ॥ षष्ठाष्टमादिरूपे ये विकृष्टे द्वादशात्मनि । क्षमावन्तो महासत्त्वाः सर्वदा तपसि स्थिताः ॥ २०० ॥ तेषां तपस्विनां भक्तिभक्तपानौषधादिभिः । विश्रामणादिना कार्या सप्तमे स्थानके पुनः ॥ २०१ ॥ अष्टमे सततं ज्ञानोपयोगो भूरिनिर्जरः । विधातव्यः श्रुताभ्यासकरणेन शरीरिणा ॥ २०२ ॥ सम्यक्त्वं नवमे शुद्धं पालनीयं विशेषतः । संवेगादिगुणैर्युक्तं शङ्काकाङ्क्षादिवर्जितम् ।। २०३ ॥ ॐकार इव वर्णेषु ध्येयेष्वात्मेत्र चिन्मयः । गुणेषु विनयो मुख्यः स कार्यों दशमेऽनिशम् ॥ २०४ ॥
*********
**************
चतुर्थ प्रस्ताव:
॥११४॥