________________
चतुर्थ
सम्यक्त्वकौमुदी
प्रस्ताव:
॥१०६॥
PERXXXXXXXXX***************
नवोढा नवरागाा नवानन्दवशंवदाम् । द्वितीयेऽथ दिने मुक्त्वा सोमा त सपरिच्छदाम् ॥ १३४॥ द्यतक्रीडापदं प्राप्य क्वणकङ्कणपाणिना । रन्तु प्रचक्रमे त्यक्तक्रियोऽसौ ब्राहाणवः ॥ १३५॥ घ्तकारास्तमालोक्य तादृग्वेषविभूषितम् । अभिज्ञाय च दुवृतं ते प्रोचुर्विस्मिताशयाः ॥१३६ ।। प्रतिज्ञा भवताऽपूरि कथं फूटप्रयोगतः । सोऽपि स्वरूपमाचख्यौ यथावद्विहितं निजम् ॥ १३७ ।। श्रुत्वा तद्विस्मयाविष्टा द्यूतकारा अवादिषुः । अहो ! दम्भसमारम्भरचना भवतोऽधिका ।। १३८ ॥ मौनदम्भात् कलादम्भात् शौचदम्भादपि ध्रुवम् । दुर्भद्यो विदुषामेष क्रियादम्भो विशेषतः ॥ १३६ ॥ त्वया धर्मप्रपञ्चेन विप्रताय महास्तिकम् । सोमा सोमाशया प्राप्ता प्रिया पुण्यवती यदि ॥ १४॥ अतः परं प्रयातव्यं सदाचारमहापथे। नीचोऽप्यच्यपदं.प्राणी प्राप्नोत्याचारसंग्रहात् ।। १४१ ॥ युग्मम् ।। अवमत्य दुराचारितयाऽसौ तद्गिरं कुधीः । उत्थाय द्यूतशालाया ययौ पण्याङ्गनागृहम् ।। १४२॥ वसुमित्राङ्गजा तत्र वेश्या विश्वविमोहिनी । द्विधा कामलता ख्याता कलानां केलिमन्दिरम् ॥ १४३॥ भृरिशो भूरिदानेन पुरा तेन वशीकृता । आसीनिस्सीमसौभाग्या मृर्ता रतिरिवावनौ ॥ १४४ ॥ युग्मम् ॥ आसक्तः कामभोगेषु तया सह दुराशयः । स पापो गमयामास दिनानि कतिचित् पुनः॥१४५ ॥ सतीमतल्लिका सोमा तस्य विज्ञाय चेष्टितम् । दिलक्षहृदया धर्मदक्षाऽप्येवं व्यचारयत् ॥ १४६॥ अहो । कर्मपरीणामो दलेडन्यो मरुतामपि । द्रव्यक्षेत्रादिसामग्र्या शुभाशुभफलावहः ।। १४७॥
XXXXXXXXXXXXXXXXXXXXXXXXXX
॥१०॥