________________
सम्यक्त्व
कौमुदी
1180211
********
*:************
व्रतं तन्महता कार्यं यत्प्राणेभ्योऽधिकं मतम् । खण्डव्रतस्य यज्जन्तोर्वोधिप्राप्तिः सुदुर्लभा ॥ १२२ ॥ यतःइष्टैर्वियोगो बहुधार्त्तियुक्तता कुयोनिता सन्ततरोगधारिता । पराभवोऽन्यैश्च कुरूपदेहता फलान्यमून्याहुरितव्रताङ्गिनाम् ॥ १ ॥ एष एव वरो योग्यः सुतायाः शोमशर्मणः । पुण्योदयान्मया प्राप्तः सवयाः सदृशस्थितिः || १२३ ।। इति ध्यायन्नसौ माह कार्यार्थी ब्रह्मचारिणम् । प्रसीद प्रार्थनां भद्र ! ममैकां सफलां कुरु ॥ १२४ ॥ एवा सोमाभिधा कन्या धन्या मान्या च सद्गुणैः । सम्यग्दृष्टि जनप्रष्ठा विशुद्धोभयपक्षभृत् ।। १२५ ।। सधर्मिणी विधातव्या नात्र कार्या विचारणा । अस्या एव त्वमाकृष्टः पुण्यैरेव समागमः ।। १२६ ।। नहीनोsपि नारीणां सदाचारी वरो वरम् । सन्मार्गतः परिभ्रष्टः श्रीमानपि विषायते ।। १२७ । क्षमया संयुतः साधुर्यथा स्वार्थविधौ पटुः । तथा गृहस्थधर्माय गृहिण्यापि गृहव्रती ॥ १२= ॥ भावी फलेग्रहिमेऽद्य महोद्यमतरुस्ततः । इति ध्यात्वाऽवदत् सोऽपि लज्जानम्रमुखीभवन् ॥ १२६ ॥ दुःखानां खानिरेणाक्षी नरकद्वारदीपिका । निदानं प्रथमं कर्मबन्धनेषु शरीरिणाम् ॥ १३० ॥ अरीणामित्र नारीणां तेन सङ्गो न रोचते । भवतोऽपि वचो नैव निराकतु तु शक्यते ॥ १३१ ॥ एवं ब्रुवाणं तं श्रेष्ठी बलादपि सुवासरे । पाणि स ग्राहयामास सोमायाः समहोत्सवम् ॥ १३२ ॥ सुवर्णकोटिसंयुक्ते सर्वोपस्करशालिनि । अतिष्ठिपत्ततः श्रेष्ठी तं पृथग्भवने तदा ॥ १३३ ॥
**************************
चतुर्थ
प्रस्तावः
1180511