SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी प्रस्ताव: ॥१०॥ KXXXXXXXXXXXXXXXXXXXXXXXXXXX ततो वसन् गृहे नित्यं वेत्रवत्याः पणस्त्रियः । गृहमूलधनं सर्व व्ययेऽकार्ष दुराशयः ॥८१॥ निर्धनत्वादहं त्यक्तस्तया पापैकरूपया । पित्रोवियोगतो दःखी प्राप्तः पापमयी दशाम् ॥२॥ एक एव भ्रमन् पृथ्वीं भिक्षाभोजी शुभोदयात् । जिनचन्द्रगुरोः पाव प्रापं कल्पतरोरिव ॥ ८३॥ युग्मम् ।। प्रणम्य बहुमानेन निविष्टोऽहं तदन्तिके । अश्रौषं हर्षपीयूषवर्षिणी धर्मदेशनाम् ॥ ८४ ॥ धर्मो माता पिता धर्मः सुहृद्धर्मः सतां गतिः । धर्मो दुःखतमोभानुर्धर्मः कल्याणसेवधिः ॥८५॥ प्रापणीयं यदा श्रेयो यदासन्नं परं पदम् । लभते भावतः प्राणी तदा धर्म जिनोदितम् ॥८६॥ धर्मेण मन्दरेणेव सुमनःप्रेरितात्मना । इन्वद्देहभृद्याति भवाब्धेरुद्धृतः शिवम् ॥ ७ ॥ प्रतिपत्तिभेवेदस्य सर्वतो देशतोऽपि च । तत्रानगारिणामाद्या द्वितीया तु सवेश्मनाम् ॥ ८८॥ स्थावरत्रसजन्तूनां त्रिविधत्रिविधात्मना । संकल्पारम्भभेदाभ्यां ये कुर्वन्ति न पीडनम् ॥ ८ ॥ क्रोधादिभिश्चतुर्भेदं वर्जयन्ति मृषोदितम् । अदत्तं नैव गृह्णन्ति द्रव्यादिकचतुर्विधम् ।।६०॥ पालयन्ति सदा शीलं गुप्तिभिर्नवभिश्च ये । त्यजन्ति त्यक्तधामानः सर्वथापि परिग्रहम् ॥ ११॥ दिनप्राप्तादिभिर्भ देयें मुश्चन्ति निशादनम् । द्रव्याघभित्रहोद्युक्ता विशुद्धाहारभोजिनः ॥ १२ ॥ ते हि संयमिनः प्रोक्ता मुक्तिमार्गप्रकाशकाः । तदेकदेशमाचारं श्रयन्तः श्रावकाः पुनः ॥ ३ ॥ ब्रह्मचारिपदारूढो विशुद्धाहारभोजकः । यो भवेत् प्रतिमाधारी स श्राद्धः साधुवन्मतः ॥१४॥ XXXXXXXXXXXXXXXXXXXXXXXXX ॥१०॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy