________________
सम्यक्त्व
कौमुदी
॥ ६८ ॥
********
अवनिपरिवृढोऽपि श्रेणिकाख्यः समन्त्री जगदुदयनिदानं बोधिलाभानुभावम् । श्रवण पटुपुटेनास्वाद्य तत्रानवद्यं व्यधित विधुततापं हर्षपूराभिषेकम् ॥ ४४६ ॥
इति श्रीतपागच्छनायक श्री सोमसुन्दरसूरिश्रीमुनिसुन्दरसूरिश्रीजय चन्द्रसूरिशिष्यैः पण्डितजिन हर्षगणिभिः कृतायां सम्यक्त्वकौमुदीकथायां तृतीयः प्रस्तावः ॥ ग्रंथाग्रम् ५०३ ॥ ॥ अथ चतुर्थः प्रस्तावः ॥
सगौरवमथ श्रेष्ठी प्रावादीच्चन्दनश्रियम् । भद्र े ! सद्दर्शनावाप्तिहेतुं स्वं कथयाधुना ॥ १ ॥ आदेशं स्वामिनः प्राप्य साऽपि पुण्यवती सती। निजगाद कथामेवं सद्धर्मारामसारणिम् ॥ २ ॥ तथा हि भरतक्षेत्रे पवित्रे जिनसद्मभिः । देशोऽस्ति संपदा हेतुः कुरुः कल्पतरुर्यथा ॥ ३ ॥ हस्तिनागपुरं तस्मिन् पृथिव्यास्तिल कोपमम् । जिनेन्द्र जन्मभूमित्वात्प्रथितं तीर्थमुत्तमम् ॥ ४ ॥ सदाचारतया ख्याता निष्कलङ्ककलान्विता अमृतद्युतयो यत्र लोकाः पीयूषमूर्तयः ॥ ५ ॥ भूभोगोऽभूद्भुवो भर्ता नभोगोपमविक्रमः । तस्मिन् भोगभृतामाद्यः कृतविद्यजनाग्रणीः ॥ ६ ॥ द्विधा धर्मनिष्णातः क्षमाभारक्षमो द्विधा । अमित्रे मित्रवर्गे च कल्याणोन्नतिकृत् सदा ॥ ७ ॥ मान से यस्य भूभतुर्द्वयं तृणगणायते । रणे वैरिनृपश्रेणी दाने च कनकोत्करः ॥ ८ ॥
******
***************
चतुर्थ
प्रस्तावः
॥ ६८ ॥