SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी तृतीय प्रस्तावः ॥१७॥ XXXXXXXXXXXXXXXXXXXXXXXXX माने म्लानिभयं गुणे खलभयं काये कृतान्ताद्यं, सर्व नाम भयं भवेदिदमहो! चारित्रमेवाभयम् ॥ १॥ भवद्भिभूरिभाग्येन प्राप्ता पञ्चमहाव्रती । पालनीया प्रयत्नेन रक्षितादिनिदर्शनात् ॥ ४३७ ॥ एवं मित्रश्रिया प्रोक्ते सम्यक्त्वप्राप्तिकारणे । अहंद्दासः प्रियाश्चान्या जगदुर्मधुरस्वरम् ॥ ४३८ ॥ त्वयोक्तं सत्यमेवैतद्वयं मन्यामहे पुनः । अर्हद्धर्मस्य माहात्म्यं यतोऽस्ति जगदद्भुतम् ।। ४३६ ॥ ब्रजन्ति दुःखानि विनाशमाशु सुखानि वृद्धि कलयन्ति कामम् ।। सृजन्ति साहाय्यममी सुरौधा धर्मानुभावेन सदाङ्गभाजाम् ॥ ४४०।। प्राह कुन्दलता पापलता मूर्तिमती भुवि । अत्रार्थे प्रत्ययो नैव जायते मानसे मम ॥ ४४१॥ यतो मित्रश्रिया प्रोचे सर्वमेतन्मनीषया । कल्पनातल्पमारोप्य छद्मधर्फकधूतया ॥ ४४२॥ नृपाद्याश्चिन्तयामासुरहो ! अस्या दुरात्मनः । अश्रद्धानमिदं कीदृक् प्रायः सत्येऽपि वस्तुनि ॥ ४४३ ॥ गुणमाणिक्यसंपूर्णे सजने सत्यभाषिणि । केवलं दोषमादत्ते प्रायेण प्राकृतो जनः ॥ ४४४ ॥ उक्तं च"दोषमेव समादत्ते न गुणं निगुणो जनः। जलौकाः स्तनसंपृक्तं रक्तं पिषति नामृतम् ॥१॥ मित्रश्रिया प्रोक्तमिदं चरित्रं सम्यक्त्वमाहात्म्यविकाशकारि । कर्णावतंसश्रियमानयन्तः सद्बोधिलाभं भविकाः! भजध्वम् ॥ ४४५॥ ॥ ७॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy