SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीप्रज्ञापनो कायस्थिति पदम् पांगम् १८ काय मणुस्सा य", आहारगा णो आहारगत्ति । अवसेसेसु जीवादिभंगो, गुरवस्तु व्याचक्षते, किं नः सप्तमनरकपृथिवीनिवासिनारकादिपरिकल्पनया? सामान्येनैव नारकतिर्यङ्नरामरभवेषु पर्यटतः खल्ववधिविभंगावेतावंतं कालं भवत इति, तत ऊमपधर्ग इति । | संजए एवं समयं, चरित्तपरिणामसमए चेव कालं करेंतस्स, सवसावजपरिवजणपरिणामस्स य एकसामायिकस्य भावात्। संजतासंजते जहण्णेणं अंतोमुहुत्तं, दुविहतिबिहाइपडिवत्तिउवओगस्स नियमा पवान्तर्मुहर्तिकत्वात् । सजोगिभवत्थकेवलिअणाहारए अजहण्णमणुक्कोसेणं तिष्णि समया, कहं ? समवहतस्य केवलिनः, उक्तं च-"प्रथमे समये दंडं कपाटमथ चोत्तरे तथा समये। मंथानमथ तृतीये लोकव्यापी चतुर्थे तु ॥१॥ संहरति पंचमे त्वंतराणि मंथानमथ पुनः षष्ठे । सप्तमके तु कपाटं संहरति ततोऽष्टमे दंडम् ॥२॥ औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥३॥ कार्मणशरीरयोगी चतुर्थके पंचमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥४॥" अत्र गुरवो व्याचक्षते-मंथानसमये बहिः प्रदेशे निर्गमादनाहारकः सर्वपरिशातसमयवग्रहिकः, षष्ठे तु मंथानोपसंहरणसमये आहारकः, अतः प्रदेशप्रदेशाः सर्वथा तत्र युज्यमानाः इत्यस्मादेव गम्यते देशतोऽपि स्वावगाहनातः प्रदेशोऽयमनाहारकः । अभासए सादीप सपजघसिए अंतोमुहुत्तं एगिदियो अभासओ, बेइंदियाइपसु भासपसु उववणे अंतोमुहुर्त जीविऊण य पुणरवि पगिदियो । चरिमे अणादीए सपज्जवसिप, भब्वव्व, अचरिमे अणादीप अपज्जवसिए, अभब्वन्च, सादीए अपज्जवसिप सिद्ध तस्य सिद्धत्वेनाचरमत्वात् न हि स सिद्धो विद्यते | यस्मिन् सति पुनरपरो न भविष्यति ॥ ॥ प्रज्ञापनाप्रदेशव्याख्यायामष्टादशपदव्याख्या समाप्तेति ॥ ॥३४॥
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy