SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीगच्छति, तदा लोभकसाय एव केवलोत्ति एवं गुरवो व्याचक्षते, आह यद्येवं क्रोधादिष्वपि कस्मादेवमेव न भवति ? उच्यते तेषां यथोपवान्तर्मुहूर्त्तकः प्रारम्मे उपशमकालः एवं प्रतिपततोऽपि युगपदेवारंभो, मरणेऽपि तद्भावादेवेत्यर्थः । लेइयाधिकारे - * प्रज्ञापनोपांगम् * 'कण्हलेला उक्कोसेणं तेन्तीसं सागरोवमाई अंतोमुडुत्तमन्भहियाई' अधः सप्तम पृथिव्यामुत्पद्यमानस्योद्वर्त्तमानस्यापि किंचित् कालभावात्, * “जल्लेसे उबवज्जति तल्लेसे उव्वट्टतित्ति" वचनाद् । एवं णीललेसादि पंचमपुढविआदिपत्थडे, काउलेस्सा ततियपुढविपढमपयरेति, १८ काय० * तेऊलेस्सा ईसाणे, पम्हलेस्सा बंभलोप, सुकलेसा अणुत्तरेसु, 'सम्मद्दिट्ठी सादीए अपज्जबसिए' खाइयसम्मत्तं पहुच, सादीए सप * जबसिते, पुण खओवसमियादि पश्च तं च उक्कोसओ छावट्ठि सागरोवमाई सातिरेगाई कहं ? "दोबारे बिजयादिसु गयस्स * तिण्णच्चुते अहव ताई । अतिरेगं नरभवियं णाणाजीवाण सव्वद्धं ॥ १॥” ओहिणाणी जहण्णेणं एगं समयं', कहं? जया विभंगनाणी * संमत्तं पडिवज्जति तस्स पढमसमये तं चैव विभंगं ओहिणाणं भवति, तम्मि समय तस्ल परिवडति जदा तदा पक्कं समयं * * मणपज्जवणाणी जहणणेणं पक्कं समयं, संजयस्स अप्पमत्तद्धाप घट्टमाणस्स मणपज्जवं समुप्पण्णं उत्पत्तिसमयं कालं करेंतस्स परिबडितं । 'ओहिदंसणी दो छावडीओ सातिरेगाओ', कहं ? विभंगणाणी तिरिक्खो मणुस्सो वा अहे सप्तमाप उबवण्णो तेत्तीससागरोवमठिती, ततो तत्थुव्वट्टणकालासपणे सम्मत्तं पाविय पुणोवि परिचयइ य अपरिवडियण चेव विभंगेण पुव्यकोडिमाउपसु * तिरिक्खेसु जाओ, पुणरवि अपरिवडियविभंगो चेव अहेलत्तमार उववण्णो, तत्थ तेत्तीससागरोवमट्टितीतो, तो पुणोवि उब्बट्टणकाले स सम्मतं पाविय पुणोवि परिचयइ, अपरिवडियण चेव विभंगेण पुग्वकोडिभउपसु तिरिक्खेसु जाओ, आह किं लस्मत्तं * पडिवज्जति १ उच्यते, जतो विभंगस्ल थोवा ठिती, भणियं च -“विभंगणाणी जहष्णेणं पक्कं समयं, उक्कोलेणं तेत्तीसं सागरोवमाई * देसूणपुण्वकोडीप अष्भहियाई”ति, ततो अपरिवडियविभँगो मणुस्वत्तं पाविय संजमं लहित्ता विजयादिसु दोबारे उबवज्जमाणस्स दुतिया छावट्ठी भवति, दंसणं च विभंगोहीण जओ तुल्लमेव, अतो दो छावट्टी सातिरेगाओ । केचिदेवं व्याचक्षते, इह च अविग्रहे* णाधः सप्तमपृथिव्यास्तिर्यक्षु उत्पादयितव्यः, विग्रहे विभङ्गस्य प्रतिषिद्धत्वाद्, वक्ष्यति च 'विभंगणाणी पंचिंदियतिरिक्खजोणिया * कायस्थितिपदम् ॥३३॥
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy