SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीप्रज्ञापनो पांगम् १८ काय | भूत्वा पुनरपि प्रतिपतने सवेदकत्वं प्राप्तः, ततस्तत्क्षणादेव उपशमकश्रेणी प्रतिपद्य मोहनीयमुपशामयत्यन्तर्मुहत्तैनेति, अतो | अंतर्मुहूर्तेनेति, अत्र कैश्चिदतिगहनत्वात् प्रस्तुतस्य भ्रान्त्या लिखितं किलोपशमश्रेण्यनन्तरं क्षपक श्रेणी प्रतिपद्यत इति, एतदपकर्ण *कायस्थिति| यितव्यं, अत्र विरुद्धत्वाद्, उक्तं च सम्यक्त्वादिनिरूपणायां कल्पाध्ययने–“सम्मत्तम्मि उ लद्धे पलियपुहुत्तेण सावओ होजा । पदम् चरणोवसमखयाणं सागरसंखंतरा होंति ॥१॥ एवं अप्परिवडिए सम्मत्ते देवमणुयजम्मेसु । अन्तरसेढिवजं एगभवेणं च सव्वाइं ॥२॥" | तथाऽन्येनाप्युक्तं-"मोहोपशम एकस्मिन् भवे द्विः स्यादसन्ततः। यस्मिन् भवे उपशमः क्षयो मोहस्य तत्र न ॥१॥" उक्कोसेणं दसुत्तरं पलिओवमसतं पुब्बकोडीपुडुत्तमम्भहियं, कहं ? इत्थी उबसमसेटिं पडिवण्णा तिविहंपि वेदं उबसामित्ता अवेदकत्वं प्राप्य प्रतिका पतिता स्त्रीवेदप्रथमसमयसंवेदनकाल पव कालं कृत्वा देवेषूपपद्यते, तत्र च पंवेद एव भवति, नान्यः, तथा चोक्तं-"उवसमसम्म-14 | त्तद्धा, अंतो आउक्खया धुवं देवो । तिसु आउगेसु बढेसु जेण सेढिं न आरुहति ॥१॥" उक्कोसेण पुण ईसाणे कप्पे पणपण्णपलिओवमा| उगासु अपरिग्गहियदेवीसु अणंतरं दो वारे उववजमाणाप दसुत्तरं पलिओषमसतं भवति, इथिभवेहि य कई हिंपि पुवकोडि. पुहुत्तमभहियं, ण जतो असंखेज्जवासाउया उकोसठितीं पावति, एवं सेसेसुषि भावियब, णवरं अट्ठारसपलियाई ईसाणे चेव|* | नवपलिओवमायुगासु परिग्गहियदेवीसु उववजमाणीए, पलिओवमसतं सोहम्मे अपरिग्गहियासु, चोइस उ तंसि चेव परिग्गहि| यासु, पलिओवमपुहुत्तं देवकुरादिसु । पुरिसवेओ जहण्णेणं अंतोमुहुत्तं, कहं ! अण्णवेदेहितो पुरिसेसु उववजिऊण अंतोमुहुत्तं | जीविऊण पुणोवि अन्नवेदगेसु चेव उववज्जमाणोत्ति, अन्ये तु पुरिसो उवसंतवेदो अंतोमुहुत्तं कालं काऊण देवेसु उववन्नो पुणोवि पुरिसवेदओ चेवत्ति व्याचक्षते तदभिप्राय त्वतिगम्भीरत्वान्न विद्मः, उक्कोसं कंठं, णपुंसगवेदओ जहण्णेणं एगं समयं, पडिवजमाणो एगसमयमवेदगो होऊणमतो, उक्कोसेण अंतोमुहुत्तं ततो परं नियमेन परिवडणे वेदभावओत्ति । 'कोहकसाई जहण्णेण | अंतोमुहुत्त'मित्यादि, विशिष्टमुपयोगोदयमधिकृत्येदं भावनीयं, लोभकसायी जहणेणं पक्कं समयं, कहं ! जो उवसमसेढीपज्जवसाणे ॥३२॥ उवसंतवीतरागो होऊण परिवडतो लोभाणुपढमसमयसंवेदणे चेव कालं करेइ तस्य किल तदनन्तरं सब्वे चेष कसाया जुगवमेवोदयं
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy