________________
श्री
लेश्यापदे उद्देशः ३-४
* पपत्तिः, एवं सर्वदेवानां । तिरियमणुस्साणं पुण अंतोमुहुत्तिओ लेसापरिणामो, तेण कदाइ जल्लेसे उववजति तल्लेसे उव्वदृति, |*
| कदाइ लेस्संतरपरिणाम परिणते उव्वदृति, कण्हलेसे नेरइए कण्हलेस्सगाई दब्वाई गिण्हित्ता कालं करोति तदा णीललेसापरिणतो प्रज्ञापनो
उववज्जति जल्लेसा, नेरदयं पणिहाए प्रतीत्य तदपेक्षया किं प्रमाणक्षेत्रं पश्यति', शेषं गतार्थ । प०१७-३॥ अत्र चेयमधिकारगाथापांगम्
“परिणामवन्नरसगंधसुइअप्पसत्थसंकिलिट्ठण्हा । गतिपरिणामपदेसोगाढवग्गणठाणाणमप्पबहुं ॥१॥" विषमपदव्याख्या-से गुणं भंते! १७ लेश्या०
| कण्हलेस्सा नीललेसं पप्प तारूवत्ताए' इत्यादि, "जल्लेसाई दवाई परियाइत्ता कालं करेति तल्लेसे उववजति"त्ति वयणातो कारणमेव कार्य भवत्युपचाराद् उक्तं कण्हलेसा नीललेसं पप्प तारुवत्ताए परिणमतीति, एवं काउतेउपम्हसुक्काणं उपर्युपरि तागृप्यतेत्यादि, तथा च दृष्टान्तः-से जहा णामए खीरप सिं पप्प तारूवत्ताए, नीललेश्यारूपादिभावं-प्रतिपद्यत इति, एवं तावद् भवसंक्रान्ति प्रतीत्य उक्त । यदा पुनस्तिर्यङ्मनुष्यो वा स्वस्मिन्नेव भवे वर्तमानः कृष्णलेश्यापरिणतो नीलादिलेश्याभावं परिणमति, नीललेश्यापरिणतो वा कृष्णादिलेश्यादिभावं परिणमति, तत्रायं दृष्टान्तः-से जहा नामए वेरुलियमणी सिया किण्हसुत्तए वा जाव सुक्किलसुत्तए वा आइए आविद्ध इत्यर्थः, तासुत्तत्ताए परिणमए । कः पुनर्यो दृष्टान्तदाान्तिकयोरर्थयोः प्रतिविशेषः ? उच्यते-यथा पूर्वदृष्टान्ते क्षीरतकगता रूपादयोऽन्योऽन्यावयवाविभागतः परिणम्यपरिणामकमावेन वर्तते, नैवमिह, किंत्वेकदेशसंसर्गात् वैडूर्यमणेश्व स्वास्थ्यात् कृष्णादिसूत्रताद्रप्यताऽनुमीयते तथा दान्तिकयोरपि पूर्वकार्यकारणभावोऽनुमीयते, कृष्णादिलेश्याद्रव्याण्यधिकृत्यानुभावश्च, इह तु संसर्गमात्रं द्रव्याण्यधिकृत्य प्रदेशसंक्रममात्रं गृह्यते, नत्वनुभावसंक्रमः, तथा चेदं प्रदेशसंक्रमणलक्षणं-"जं दलियमनपगतिं निजह सो संकमो पदेसस्स"त्ति । अनुभाषसंक्रमस्य त्विदं लक्षणं-"तत्थट्ठपदं उब्वट्टिया व ओषट्टिया व अविभागा। अणुभागसंकमो एस अन्नपगति णिया वावि ॥१॥" एतदुक्कं भवति-सुमासुभाणं पगडीणं सुभासुमो अणुभावो, सुभाणं सुभो विसोहीए उव्वहिज्जत्ति, कहाषिजतित्ति भणिय, असुभाण असुमो संकिलेसेण उव्वहिज्जति, सुभाणं सुभो संकिलेसेण ओवहिज्जति नासिज्जतित्ति भणितं, असुभाणं असुभो विसोहीए ओपट्टिज्जति, एस अणुभाषसंकमो, अहवा अण्णपगति णिया वाइत्ति अण्णपगतिअणुभावपादणेणंति
॥२८॥