________________
यस्स मनोयोग इति, यथैव कायादिकरणयुकस्यात्मनो वीर्यपरिणतिर्योग उच्यते, तथैव लेश्यापीति, इतश्च शरीरनामकर्मपरिणति| विशेषो लेश्या, यस्मादुक्कं उत्तराध्ययनेषु-"लेसज्झयणं पवक्खामि आणुपुवि सुणेह मे। छहंपि कम्मलेसाणं अणुभावं जहक्कम ॥१॥ |'
Aणामाणि वण्णरसगंधफासपरिणामविलक्खणं ठाणं । ठितिं गतिं च आउं लेस्साणं तु सुणेह मे ॥२॥" पते चार्था लेश्याध्ययनत प्रज्ञापनोपवाधिगन्तव्याः, केचिदिहैव लेश्यापदे नामवर्णरसगन्धस्पर्शपरिणामसंस्थानाख्याः, शेष कण्ठ्य, नवरं पंचिंदियतिरिक्खेसु दस
*उद्देशः २-३ पांगम् | | अप्पाबहुगा-तं. “ओहिय पणिदिय १ समुच्छिमा २ य गम्भतिरिक्खइत्थीओ ३ । संमुच्छगन्मतिरिया ४ मुच्छिमतिरिक्खी य ५ १७ लेश्या० गम्भम्मि ६ ॥१॥ समुच्छिम ७ गभइत्थी ८पणिदितिरिगित्थीगा९य ओहित्थी १० । दस अप्पबहुगमेदा तिरियाणं होंति नायव्वा ॥२॥"
शेष सूत्रसिद्धं यावत् उद्देशकपरिसमाप्तिरिति । प०१७-२ ॥ इदानीं तृतीयोद्देशकः तस्यादिसूत्रम्-'नेरहए ण भंते ! नेरइएसु | उववज्जती'त्यादि, द्वितीयोद्देशके नारकादीनां लेश्यापरिसंख्यानमल्पबहुत्वं महर्द्धिकत्वं चोक्तं, इह चेदं चिन्त्यते-नारकादीनां स्वा स्वा लेश्याः किमुपपातक्षेत्रोपपत्रानामेव उत विग्रहेऽपि संतीति अस्यार्थस्य प्रतिपादनार्थ प्राक् तावन्नयान्तरमाश्रित्य नारकादिव्यपदेशं पृच्छति-'जेरहए णं भंते। रइएसु उववज्जई' इत्यादि, कथं पुनर्नारकादिरेव नारकादिषूपपद्यते ? उच्यते यस्मानारकादिभवोपग्राहकमायुरेव, अतो नारकाद्यायुः प्रथमसमयसंवेदन एव नारकादिव्यपदेशो भवति ऋजुसूत्रनयदर्शनेन, यस्मादुक्तं नयविद्भिः ऋजुसूत्रस्वरूपनिरूपणं कुर्वद्भिः "पलालं न दहत्यग्निर्भिद्यते न घटः क्वचित् । न(ना)शून्ये निर्गमोऽस्तीह, न च शून्यं प्रविश्यते ॥१॥ नारकव्यतिरिक्तश्च, नरके नोपपद्यते । नरकाचारकश्चास्य, न कश्चिद्विप्रमुच्यते ॥२॥" इत्यादि, एवं उव्वट्टणाएवि ऋजुसूत्रनयदर्शनेनैवोक्तं-'अणेहए उबट्टई' इत्यादि, ‘से पूर्ण भंते ! कण्हलेसे नेरइए' इत्यादि, कहं कण्हलेसे उववज्जति कण्हलेसे उब्व० जलेसे उववजह तल्लेसे उव्वति ? उच्यते, तिरिक्खजोणिओ मणुस्सो वा बद्धाउओ रइयत्ताप उववजिउकामो तिरियमणुस्साउए अंतमुहुत्ते सेसे कण्हलेसादिपरिणाम परिणमति, ततो तेणेव परिणामेण रइयाउयं संवेदति, अतो कण्हादिलेसेसु उववज्जति, उव्वदृति कण्हादिलेसे कहं ? जेण तेसिं कण्हादिलेसापरिणामो आभवक्खया भवति, तेण तल्लेसे उव्वट्टति, असुरकुमारादीनामपि इयमेवो
॥२७॥