SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ लेश्यायपदे उद्देशः१ प्रज्ञापनो पांगम् १७ लेश्या० कालजोगो अस्थित्ति तेण विसुद्धलेसा । पच्छोववण्णेहि ण णिज्जरिओ तेण अविसुद्धलेसा । वेदणाए सन्निभूता इति, कहं ? जेण |' असण्णिणो नेरइयतिरिक्खमणुयदेवेसु सब्बेसु वि अत्थि, जेण भणियं “कतिविहे गं भंते ! असन्निाउए ? गोयमा! चउविहे असनिआउप पं० तं० नेरइयअसन्निआउप तिरिक्खजोणिअसन्निआउए मणुस्सअसन्निआउए देवअसन्निआउए, तत्थ देवनारगअसन्निआउयस्स जहण्णेणं दसघाससहस्साई ठिई, उक्कोसेणं पलिओवमस्स असंखिजइभागो, तिरियमणुयअसनिआउय(स्स) जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पलिओवमस्स असंखिज्जइभागो,” तत्थ जे असण्णी नेरइया ते अप्पवेयणा, जे सण्णी ते महावेयणा । क्रियासु 'जेय ते सम्मट्टिी तेसिं चत्तारि किरिया कजंति' चतस्रः क्रियाः प्रवर्तते कर्मबन्धहेतुभूताश्चेष्टा इत्यर्थः, तद्यथा-आरंभिका 'आरंभो उद्दवओ', तत् कृतं साम्परायिकं कर्म परिग्रहत्वात् क्वचित् मूर्छासद्भावात् , मायाप्रत्यया शाठ्यभावात् , अप्रत्याख्यानक्रिया | विरतिपरिणामाभावात् 'णियझ्याउ'त्ति नियता-अवश्यंभावात् , सम्यग्दृष्टीनां त्वनियताः, संयतादिषु व्यमिचारात्, मिथ्यादर्शनप्रत्यया मिथ्यात्वपरिणामहेतुकी, शेषं गतार्थ, यावदसुरकुमाराधिकारे, 'जे ते पुन्वीववण्णगा ते णं महाकम्मतरा' कहं ? छम्मासावसेसाउय परभवियाउय बंधए पडुच्च, जम्हा ते तिरिक्खेसु मणुस्सेसु वा उववजंति, तिरिक्खेसु उघवजमाणा कयाइ एगिदिएसु पढविकाइयाउकाइयवणस्सइकाइपसु उवचजंति, पंचिंदियतिरिक्खेसु वा, मणुस्सेसु उववज्जमाणा कम्मभूमयगम्भवकंतियमणुस्सेसु | उववजंति, मणुस्सजोगाओ पगडीओ बंधंति, तेणं पगंततिरियमणुयजोगाओ पगडीओ पडुच्च पुवोचवण्णगा महाकम्मतरा पच्छोववन्नगा अप्पकम्मतरा, जेण ताओ चेव उवषण्णया बंधंति, पर्यपि विसेसविसयमेव दद्रव्वं, अण्णहा तिरियमणयजोग्गपयडिंबंधे |* सत्यपि पुव्वोचवण्णगान]पच्छोववण्णगोवि उक्कोसठितीए अहिणवउप्पण्णे अणंतसंसारिए य महाकम्मतरे चेव भवति, तेण समठितीयादिसु, असुरकुमारविसेसविसयमेयंति, तत्थ वि बद्धपरभवियाउयो चेव पुव्योववन्नगो घेप्पति, अबद्धाउयथेवकालं, तहेव | उववण्णगोत्ति, वण्णे-पुव्योवषण्णा(अ)विसुद्धवषणतरा कह ? जेण पतेसिं भवावेक्खाप चेवणएहिंण (सुहो तिब्वाणुभावुदओ सो य पुव्वोषवष्णेहिं बहु) णिज्जरितो तेण(अ)विसुद्धवण्णा । लेसादि, पुब्वोषवण्णा अविसुद्धलेसा, कहं ? जेण पतेसिं भवावेक्खाए ॥२४॥
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy