SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ++ ___साम्प्रतं सप्तदशमारभ्यते-अस्य चायमभिसंबंधः, इहानन्तरपदे परिणामसामान्याद् विशेषतः प्रयोगपरिणाम उक्तः, तदनन्तरं श्री लेश्यापरिणामविशेषप्रतिपादनार्थमिदमारभ्यतेः, इह च प्रथमोद्देशोक्तार्थसंग्रहार्थ इयं गाथा-'आहार समसरीरा उस्सासे कम्मवण्ण लेसासु । समवेदण समकिरिया समाउया चेव बोद्धव्वा ॥१॥' अथ किमर्थ लेझ्यापरिणामविशेषाधिकारेऽमीषामर्थानामुपन्यासः? लेश्यायपदे प्रज्ञापनो-|| उच्यते, उक्कं च प्रयोगपदे-“कतिविहे णं भंते! गतिप्पवाए इति? गोयमा! पंचविहे पण्णत्ते तंजहा-पयोगगती ततगती बंधण उद्देशः १ पांगम् १७ लेश्या० छेदणगती उववायगती विहायोगती, तत्थ जा सा उववायगती सा तिविहा-खित्तोववायगती," तत्र नारकादिभवत्वेनोपप(त्प)बानां |* जीवानामुपपातसमयात् प्रभृति आहाराद्यर्थसंभवोऽवश्यं भावीत्युपन्यासः, 'जेरयाणं भंते ! सव्वे समाहारा' इत्यादि, 'जाव समाउया' अत्र आहच्चेति-कादाचिदाहृत्य वा, नारकाधिकार एव पुव्वोववण्णया अप्पकम्मतरा इत्यस्य भावना-नेरायाउयणिरयगतिअसातावेयणिजाणि पडुच जेणेव पुव्वोववण्णयाणं बहुणिजिन्नं अप्पं चिट्ठति तेण पुव्वोचवण्णगा णेरड्या अप्पकम्मतरा, पच्छोववण्णा महाकम्मतरा, ताणि चेव पडुच्च जेण बहुं चिट्ठति विसेसविसेसियतरं च, इमं सुत्तं ण सामण्णविसयं व्यभिचारसंभवात्, तथा च पच्छोववण्णोवि जहण्णादिदितिओ पुव्योववण्णेणवि उक्कोसठितिपणं णियमेण अप्पकम्मयरे भवति, असण्णिभूयाण सण्णिभूयाण य सेसकम्मठितिजहण्णुक्कोसादिविसेसभावाओत्ति, तम्हा समठितिया वि ठितिय नारगविसेसविसयमेयंति । 'वण्ण' पुव्वोववण्णा रइया विशुद्धवनयरा, विशुद्धतरवर्णा इत्यर्थः, कहं ?, जणं रहयाणं अप्पसत्थवण्णणामकम्मरस असुभो तिब्वाणुभावुदयो भवावेक्खो, जम्हा भणितं कालमवखेत्तवेक्खो उदओ सविवाग अविवागो इति, जइवि आऊणि भवविवागाणि तहावि (असुभो) तिव्वाणुभावुदयो (भवावेक्खो) अधुवोदयत्ताओ य पुयोववण्णएहिं उपक्कमेणेव बहुं निजरिओत्ति, पोग्गलविपाकं वण्णनाम पुव्वोववण्णा तेण विरुद्धवण्णतरा, पच्छोववण्णा जेण न णिजरियं तेण अविसुद्धवण्णतरत्ति, पतंपि विसेसविसयमेव, एवं चेव सेसाणि वि जहत्थं समतीए भाणियव्वाणि, लेसासु पुव्वोववण्णा विसुद्धलेसा, कह? जेण तेसिं अप्पसत्थकम्मलेसाणं किण्हनी ॥२३॥ लकाऊणं असुभो तिव्वाणुभागुदमो भवावेक्खो जातिविपाकलेसाकम्मं तहावि जोगपरिणामो लेस्सा इति विग्गहेवि कम्मतिय- |* REEEEEEEEEEEEE 你必條路路路路路路路碎碎。 +
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy