SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ * * प्रयोगपदम् वैक्रियारमे वैक्रियेणैव, कार्मणशरीरप्रयोगस्तु विग्रहेणोत्पद्यमानस्यापान्तरालगताविति । नियतप्रयोगभावचिंतायां चौघतो वैक्रिय मिश्रशरीरकायप्रयोगिणो नारकादयः सदैवोपपातोत्तरवैक्रियारंभभावात्, कार्मणशरीरकायप्रयोगिणः सदैव वनस्पत्यादीनां विग्रहे-11 प्रज्ञापनो- णापान्तरालगतौ भावात्, आहारकमिश्रप्रयोगचिंतायामेकवचनबहुवचनाभिधाने भावार्थ:-आहारकं संयतमनुष्याणामेव भवति, पांगम् | कदाचिदेकमेव भवति. यथोक्तं "आहारगाई लोप छम्मासं जाण होति वि कयाइ । उकोसेणं नियमा एक समयं जहण्णेणं ॥१॥ १६ प्रयोग होताई जहन्नेणं इकं दो तिणि पंच व हवंति । उक्कोसेणं जुगवं पुहुत्तमेत्तं सहस्साणं ॥२॥" एकवचनबहुवचनभावार्थः स्वधिः याऽऽलोचनीयः, क्षुण्णत्वान्न प्रतन्यते, नारकवक्रियमिश्रशरीरकायप्रयोगिणः सदैव, द्वादशमुहर्तके च गत्युपपातविरहकाले | सत्यप्युत्तरवैक्रियमिश्रापेक्षया भवधारणीयवैक्रियस्येति धिया । द्वीन्द्रियादय औदारिकमिश्रशरीरकायप्रयोगिणः सदैवान्तर्मुहुर्तक एवोपपातविरहकाले सत्यपि मिश्रयोगस्याप्यान्तर्मुहर्तिकत्वात् । पंचेन्द्रियतिथंच औदारिकत्वादिति, द्वादशमुहूर्तस्तूत्पादविरहकालो * गर्भव्युत्क्रान्तिकतिरश्चामिति मनुष्याः वैक्रियशरीरकायप्रयोगिणः सदैव विद्याधरादीनां विकुर्वणाभावादिति । गतिप्रयोगचिंतायां |* गतिः प्रवृत्तिः प्रक्रिया चेष्टा धर्म इत्यनन्तरं, गतेः प्रपात: गतिप्रपातः, तत्र कुत्र २ गतिरूपनिपतति, कस्य गतिरस्तीत्युक्तं | भवति, योगस्य क्रियार्थत्वात् देशान्तरप्राप्तिलक्षणाच्च गतिरिति, अत्रापि देशान्तरप्राप्तिर्नास्ति लेश्यागतो, तत्राप्यध्यवसायस्थानानां उत्कर्षापकर्षवृत्तिरस्तीति कृत्वा गतिशब्दप्रयोगः, तानि २ परिणामाध्यवसायस्थानान्तराणि गच्छत इति वचनात् 'घट्टणं' खंजतो गतिः 'थंभणं' ग्रीवायां धमण्यादीनां अच्छतस्स वा अप्पणो अंगपदेसाण गती 'लेसाणं' ऊरूसु जन्नुयादिसंबंधो 'पडणं' अच्छंतो चेव लुठति ॥ ॥ प्रज्ञापनाप्रदेशव्याख्यां षोडशपदव्याख्या समाप्ता ॥ ॥२२॥
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy