________________
श्री
प्रज्ञापनो
लेझ्यापदे उद्देशः १
पांगम्। १७ लेश्या०
कण्हादिलेसाणं चउहं उपरिमाणं साहाणाण विसुद्धतराणं अणुभाबुदभोत्ति, सो य पुल्बोषवण्णपहिं बह णिजरिओत्ति तेण अविसुद्धलेस्सा, पच्छोषवण्णएहि ण णिज्जरितो तेण विसुद्धलेसा, देवनेरइयाणं च लेसापरिणामुदओ उपपातसमयात् प्रभृति आभवक्षयाद् भवति, तथा च तृतीयलेश्योद्देशके वक्ष्यति से पूर्ण मंते ! कण्हलेस्से मेरइए कण्हलेसेसु नेरइपसु उववज्जति, कण्हलेस्से उब्वति ? जल्लेसे उववज्जइ तल्लेसे उव्वदृतित्ति?, एतदुक्तं भवति पंचिंदियतिरिक्खजोणिया मणुस्सा वा नेरासु उववज्जमाणा तिरियमणुयाउपसु खीणेसु रइयाउए पडिसंवेपमाणो विग्गहेवि णारग एव लब्भति, ऋजुसूत्रनयदर्शनेन तस्य च | कण्हादिलेसातो पुब्वभवाउए अंतोमुहुत्तसेसर वट्टमाणस्स लन्भति, यस्मादुक्तं-"अंतमुहुत्तंमि गए अंतमुहुत्तमि सेसए चेव । लेसाहिं परिणताहि जीवा वचंति परलोग ॥१॥" तथा च लेसज्झयणे रईयाणं कण्हादिलेसाणं जहण्णुकोसिया इमा ठिती भणिता"दस वाससहस्साई काऊ जहणिया ठिती होति । उक्कोसा तिण्णुदही पलियस्स असंखमार्ग च ॥१॥णीलाएँ जहण्णठिती तिण्णुदहि असंखभागपलिय च । दस उदही उक्कोसा पलियस्स असंखभागं च ॥२॥ कण्हाए जहण्णठिती दस उदही असंखमागपलियं च । तेत्तीससागराई मुहुत्तऽहियाई चउकोसा ॥३॥ एसा नेरइयाणं लेसाण ठिई उ वनिया इणमो । तेण परं वोच्छामि | तिरियाण मणुस्सदेवाण ॥४॥ अंतोमुत्तमद्धा लेसाण ठिई जहिं जहिं जाउ । तिरियाण नराणं वा बज्जित्ता केवलं लेसं ॥५॥" | एतदुक्तं भवति-तिरियमणुयाणं जा जस्स लेसा अस्थि तेसिं अंतोमुत्तमेव ठिती, तत्थवि मणुस्साणं सजोगिकेवलीणं इमा ठिती
"मुहुत्तर्द्ध य जहण्णा उक्कोसा होति पुषकोडी उ । णवहिं वरिसेहिं ऊणा णायव्या सुकलेसाए ॥१॥ एसा तिरियनराणं लेसाण | ठिती उ पन्निया होति । तेण परं वोच्छामि लेसाण ठितिं तु देवाणं ॥२॥ दस वाससहस्साई कण्हाइ ठिती जहणिया होति । पल्लासंखियभामो उक्कोसो होति नायब्बो ॥३॥ जा कण्हाइ ठिती खलु उक्कोसा चेव समयमभहिया। नीलाइ जहण्णेणं पलियासंखं च उक्कोसा ॥ ४ ॥ जा णीलाइ ठिती खलु उल्कोसा चेव समयमभहिया । काऊइ जहण्णेणं पलिआसंखं च उक्कोसा ॥ ५ ॥ | तेण परं वोच्छामि तेउल्लेस्सं जहा सुरगणाणं । भवणवदवाणमंतरजोइसवेमाणियाणं च ॥ ६॥ दस वाससहस्साई तेऊय ठिती |
॥२५॥