________________
आचाराधिकारः
श्रीदशवैकालिक
चूर्णी २ अध्ययने १९४॥
44ॐकार
बिल्लं पडुच्च आमलय खुड्डलयं एवमाई, भावखुडलयं खाइयभावो, किं कारण., सव्वत्थोवा जीवा खाइए भावे वइंति, खुड्डुउत्तिदारं सम्मत्तं ॥
इदाणिं आयारोत्तिदारं- 'पतिखुट्टएण पगतं' गाहा ( १८१-१००) सो य आयारो चउविहो-नामायारो ठव०दव० भावायारो य, णामठवणाओ गयाओ, तत्थ दव्वायारो णाम जहा दब्वं आयरह, आयरहणाम आयरयतित्ति वा तं तं भावं गच्छइत्ति वा आयरइत्ति वा एगट्ठा, सो य दवायारो इमाए गाहाए अणुगतब्बो-नामणधोवणवासण गाहा (१८२-१००) तत्थ नामणायारं पड्डुच्च दुविहं. दव्वं भवति, तं०- नामणायारमंतं अणायारमंतं च, तत्थ नामणायारमंतं दध्वं तिणिसा, सया जो णामिज्जमाणोवि न भज्जइ, जति पुण सो भज्जेज्जा अतो अणामणायारमती मवेज्जा, नोनामणायारमंत दवं एरंडो, सो अवि भज्जेज्जा णवि णमेज्जा, नामणंति भणियं, इदाणि धोवणं भण्णइ, जहा हालिद्दरागरत्तं वत्थं धोवन्तं सुज्झइ, आयारमन्तं भण्णइ, किमिरागरत्तं पुण वत्थं सव्वप्पगारेहिं धोब्वमाणं न सुज्झइ तं तं नोआयारमन्तं भण्णइ, धोवणत्ति गयं, इदाणि वासणत्ति दारं, तत्थ आयारमंतीओ कवेल्लुगाओ इट्ठगाओ वा, अणायारमन्तं वइरं, तं न सक्कए वासेउं, वासणेत्ति दारं गतं, इयाणि सिक्खा| वणं पडुच्च आयारमंता णाम मयसलागाओ सुयगा य, ताणि माणुसप्पलावीणि कीरति, अणायारमंता कागा सकुंता य, सुकरणं पडच्च आयारमंताणि रुप्पसुवण्णाईणि दवाणि, तत्थ इच्छियाणि आभरणाईणि कज्जाणि कीरति, अणायारमंतं घंटालोह, घंटं भीजऊण तंमि चेव लोहे अण्णं किंचि तारिसं णिव्वत्तेउं न सकेइ, अविरोहं पडुच्च आयारमंताणि गुडदहीणि, विरोहं पहुच्च | तेल्लवुद्धाणि अणायारमंताणि, तेल्लदहिकजियाईणि एवमाईणि, व्वायारो सम्मत्ता । इदाणि भावाऽऽयारो-तत्थ इमा गाहा
NAGAUR
॥९४ ॥