________________
25% 2
5
%
श्रीदश- भावे । गाहा । १८०-१०० ) णामठवणाओ गयाओं; तत्थ दव्वमहन्तं अचित्तमहाखंधो भण्णइ, सो किर सुहुमपरिणामपरिणओमहालकवैकालिक अणताणतपएसिया खंधा तं तहाभावं परिणमंति जेण सव्वलोगं पूरेइ, जहा केवलीसमुग्घायादओ, दंडकवाडमर्थतराणि य चउत्थे निक्षेपाः चूर्णी
XII समए पूरेइ, एवं सोऽवि चउत्थे समए सब्बं लोगं पूरेत्ता पडिनियत्तइ, एयं दबमहन्तं, खेत्तमहन्तं नाम सव्वागास, कालमहंतं २ अध्ययने । सव्वद्धा भण्णइ, पहाणमहंतं तिविहं, तं०-सचित्तं अचित्तं मीसयं, तत्थ सचित्तं तिविहं- दुपदं चउपदं अपदंति, तत्थ दुपदपहाणो
तित्थगरो, चउप्पदाणं हत्थी, अपयाणं पणसं, अरविंदं वा, अचित्ताणं वेरुलियरयणं पहाणं, मीसगाणं च भगवं तित्थगरो वेरुलियादीहिं विभृसिओ, पहाणमहंतं सम्मत्तं, इदाणिं पडुच्चमहंतं भण्णइ- आमलगं पडुच्च बिल्लं महल्लं बिल्लं पडुच्च कविट्ठ महंत | एवमादि, भावमहंत णाम तिविहं पण, तं- पाहण्णओ कालओ आसययोति, तत्थ पाहण्णतो सब्वभावाणं खाइओ भावो भावमहतो, कालओ पप्प पारिणामिओ भावो पहाणो, किं कारणं, जेण जीवदव्वा अजीवपरिणामेण अजीवदव्वा य जीवपरिणामेण ण कयाइ परिणमंति, आसयओ उदइओ भावो पहाणो, किं कारणं ?, जेणेव बहुतरगा जीवा उदइए भावे आवस्सिया, उदइए भावे वटुंतिचि वुत्वं भवइ, भावमहंतं गयं ॥ इयाणिं एयस्सेव महंतयस्स पडिवक्खो खुड्यं निक्खिवियव्वं, तंपि अट्टविहं एवं चेव भवइ, नामठवणाओ तहेव, दब्वखुड्डयं परमाणू, खेत्तखुड्यं एगो आगासपएसो, कालखड्यं समयो, पहाणखुड्डयं तिविहं, तं०-सचित् अचित्तं मीसगं च, तत्थ सचिचं तिविहं-दुपयं चउप्पयं अपयं च, तत्थ दुपयाणं. पहाणखुड्डयं लव- ॥ ९३॥ सत्तमा देवा, पंचण्हवि सरीराण सव्वखुड्डलयं आहारगसरीराणि, चउप्पयाण पहाणं सव्वखुड्डलयं सीहो, अपयाणं आगासपुप्फ | जाइधुप्फ वा, अचित्ताणं वहर, मीसयं ते चेव लवसत्तमा देवा सयणिज्जगया,पहाणखुड्डुलयं गयं,इदाणिं पड्डुच्चखुड्डुलय भण्णइ
ACCIECAUSE
%
%
चित् अचिन तहेव, दवड्डय याणिं एयरसेवमणिव बहुतरगान
%
%
%
%