________________
ॐ
कालिक चूर्णी
भोगनिवृत्तिः पाण्डित्यं
SAR
%
%
श्रीदश- 'एवं करेंति संपण्णा, पंडिया पवियक्खणा। विणियद्वृति भोगेसु, जहा से पुरिसोत्तमोत्ति तिमि (सू१६-९६)
एक्सद्दो अवधारणे वट्टइ, किमवधारयति ?, जहा रहणेमिणा रायमतीवयणाई धम्मियाइं सोऊण मणो दुप्पउत्तो नियत्तिओ, एवं
साहुणावि संजमातो नीसरमाणो णियत्तेयचो, संपण्णा णाम पण्णा-बुद्धी भण्णइ, तीय बुद्धीय उववेता संपण्णा मण्णति, पंडिया ३ अध्ययने
णाम चत्ताण भोगाणं पडियाइयणे जे दोसा परिजाणंती पंडिया, पविक्खणा णामावज्जभीरू भण्णंति, वज्जभीरुणो णाम संसार१९२॥
& भउम्बिग्गा थोवमवि पावं णेच्छंति, विणियद्दति णाम विविहेहिं पगारेहिं भोगेहिं अभिलसमाणं जीयं नियदृति, जहा पुरिसुत्तमोति | स्थनेमित्ति वुत्तं भवति, बेमिणाम मणगपिया भणति-नाहं स्वाभिप्रायेण ब्रवीमि, किं तर्हि ?, तीर्थकरस्य सुधर्मस्वामिन उपदेशाद्
बवीमि । इदाणिं नया, 'णायंमि गेण्हितव्वे अगिाहियव्वंमि चेव अत्थंमि गाहा॥१॥'सव्वेसिपि नयाणं बहुषिहवत्तX ब्वयं णिसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणडिओ साहू ॥१॥ एताओ गाहाओ पढियवाओ । श्रामण्यपूर्व
कस्य चूर्णी समाप्ता॥ | बितियज्झयणं धिईणिमित्तं परूवियं, इदाणिं दढधितियस्स आयारो भाणितव्यो, अहवा सा धिती कहिं करेय्या ?, आयारे, एतेण अभिसंबंधण खुडियायारकहाओ, तस्स चत्तारि अणुओगद्दारा जहा आवस्सगचुण्णीए नवरं इह नामनिष्फण्णो निक्खेवो खुड्डियायारकहत्ति, महंती आयारकहं पप्प इयं खुडियायारकहा भण्णइ, सा य महंती आयारकहा धम्मत्थकामा भण्णइ, तम्हा भण्णइ खुड्डो निक्खिवियव्वो आयारो निक्खिवियच्चो कहा निक्खिवियव्वा, तत्थ पुचि खुडओ निक्खिवियब्वो, सो य अभी महंतयं पडच्च खुडओ भण्णइ, तं महंतं ताव परूवोमि, तं च महतं अट्ठविहं भवइ त नामंठवणादविए खेत्ते काले पहाण पड़
%
%
%
४
॥९२॥