SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ पातान्मरणं श्रेयः.. 4% श्री अतीच स्कन्दः पर्खदात्त वुत्वं भवइ,.ज.लओ लोगपसिद्धी चव, जोतिग्गहणेण अग्गिणो गहणं कयं, जोती अग्गी भण्णइ, धूमो वैकालिक तस्सेव परियायो केऊ उस्सओ चिंधं वा, सो धूमे केतू जस्स भवः धूमकेऊ, सीसो आह-जोइगहणे कए जे पुणो जलियगहणं च चूर्णी करेसि तण्णु पुणरुतं, आयरिओ आह जलियम्हणं मुम्मुरादिनिसेहत्थं, धूमग्गहणं उक्कादिपडिसेहत्थं, दुरासयो नाम डहणसम२ अध्ययने *स्थतणं, दुक्खं तस्स संजोगो सहिज्जइ दुरासओ तेण, अतो एवंगुणजातीय किर अगणिं पविसति अगंधणकुलजातिजा य जागा, न य इच्छंति वंतयं पुणो परिआइउं, तत्थ नागाणं दो जातीयो-गंधणा य अगंधणा य, तत्थ गंधणा णाम जे डसिऊण गया ॥८७॥ मंतेहिं आगच्छिया तमेव विसं वणमुहड्डिया पुणो आवियंति ते, अगंधणा णाम मरणं ववसंति ण य वंतयं आवियंति, उदाहरणं जहा दुमपुफियाए सव्वं तहेव. एत्थ पुण सुत्तट्ठाणमसुण्णं भवतु, जाव तेण सप्पेण आहिंडियणीयेण मरणमभुवगतं, णय तं विसं पडिआतीयं, वन्तमितिकाउं, एवं साहुणावि चिंतेयचं जइ णानाविरएण होऊग.धम्म अयाणमाणेण कुलमवलंबतेण य जीवियं परि च्चत्तं ण य वन्तमावीतं, किमंगपुण मणुस्सेण जिणवयणं जाणमाणेण जातिकुलमत्तणो अणुगणितेणं, तहा करणीयं जेण सद्देण दोसे तण भवइ अविय-मरणं अज्झवसियव्वं, ण य सीलविराहणं कुज्जा, किं कारण एवं ववसिय सरीरविणासं करेही, पव्वइया पओ(वंते) | भोगे पुणो सेविजंता अणाईए अणवदग्गे दहमद्धे संसारकतारे तासु तासु जाईसु बहूणि जम्मणमरणाणि पावंति,एयमि अत्थे बि8 तियं सवित्थरं उदाहरणं मण्णइ, जदा अरिट्ठनेमी पव्वइओ तदा रहनेमी तस्स जेढस्स भाउओ रायमई उवचरइ, जइ णाम एसा | मई इच्छेय्य, सावि भगवती णिविण्णकामभोगा, णातं च तीए जहा एसो मइ अज्झोववण्णो, अण्णया य तदा महुघय संजुत्ता पेजा पीया, रहणेमी आगओ, मदणफलं मुहे काऊणं तीए वन्तं, भणियं च-एयं पेज पीयाहि, तेणं भाणयं-कहं वंतं पिज्जा , तीए भ AE% AE %aky
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy