________________
कुलीनकार्य
श्रीदश- णिओ-जइन पिज्जइ वंतयं तो अहंपि अरिद्वनेमिसामिणा वन्ता कह पिबिउसि। धिरत्थु ते जसोकामी, जोतं जीवियकारणा। वैकालिकलावंतं इच्छसि आवेळ, सेतं ते मरणं भवे । (सू.१२-९६) धि निंदायां 'असु भुवि'धातुः, अस्य विधिनिमंत्रणा' 'लोट्' (च पा
चूर्णी ३.३.१६२) अनुबंधलोपः, लस्य तिप् ‘एरु' रिति (पा ३-४-८६) उच्वं शप् 'आदिप्रभृतिभ्यः शप:' (पा. २.४-१२) लुक परग२ अध्ययने ५
मनं, धि पूर्वस्य घिरस्तु, घिरत्थु तुम्भं जसोकामी, जसोकामिणो खत्तिया भणंति, अहवा धिरत्थु ते अयसोकामी, गंथलाघवत्थं ॥८८॥
अकारस्स लोवं काऊणं एवं पढिज्जइ 'धिरत्थु तेऽजसोकामी"जो तं जीवियकारणा'जो तुम इमस्स कुसग्गजलबिंदुचंचलस्स जीवियस्स अट्ठाए भाउणा वन्तं इच्छसि आईउं, एयं पेज्ज णेच्छसि, एवं ते सेयं मरणंति, धम्मो य से कहिओ, संबुद्धो पव्वइओ य, रायमईवितं चोएऊण पवइया, पच्छा अण्णदा कदाइ सो रहनेमी बारवईए भिक्खं हिंडिऊण सामिसगासमागच्छंतो वासवद्दलएण अब्भा. हतो एक्कं गुहं अणुप्पविट्ठो, राईमई य सामिणो बंदणाए गया, वंदिय पडिस्सयमागच्छइ, अंतर वरिसिउमाढत्तो, तिता य तमेव | गुहमणुपविट्ठा जत्थ सो रहनेमी, वत्थाणि य पविसारिया, ताहे तीए अंगपच्चंग दिटुं. सो रहनेमी तीय अज्झोववण्णो, दिहो य णाए, इंगियागारकुसलाए य नाओ अस्सोभणो भावो एतस्स,ताहे सा भणइ-'अहं च भोगरायस्स,तं चसि अंधगवहिणो। मा कुले गंधणा होमो,संजमं निहुओ चर ॥ (१३-९६) भोगा खत्तियाणं जातिविसेसो भण्णइ, जहा बद्धमाणसामिकुलुप्पण्णा णाया खत्तिया भण्णंति, एवं उग्गसेणोवि भोगकुलिओ भण्णइ,तस्स अहं भोगराइणो ध्या. तमं च तस्स तारिसस्स अंधयवण्हिणो कुले पसूओ समुद्दविजयस्स पुत्तो, ता एवं दोण्णिवि महाकुलप्पसूयाणि मा गंधणणागसरिसाण भवामो, हेट्ठा अभिहितं सर्च रहणेमिस्स कहयइ, तंजहा-अगंधणकुलप्पसूया सप्पा चेव वंतं पडियाइयंति तहा वयंपि भोगे पयहिऊण सव्वभावेण मा ते चेव
।
RECECRUNCEMECORDCCC