________________
त्यागस्थै
अदिश
आयावयाही चय सोगमल्लं, कामे कम हि कमियं खु दुक्खं । छिंदाहि दोसं विणएज्ज रागं, एवं सुही वैकालिकलाहोहिसि संपराए (सू. १०-९५) आयावयाहि उडवाहू, एगग्गहणे तज्जाइयाण गहणंति न केवलं आयावयाहि, ऊणोदरिय
योलंबनं _चूणा मवि करेहि, आयरियाईणं कपजे समुप्पण्णे अद्धाणं गच्छाहि, जो बहुस्सुओ सो सुत्तत्थाणि दवाविज्जइ, चय सोगमल्लं२ अध्ययने ।
ति चयाहित्ति वा छहेहित्ति वा जहाहित्ति वा एगट्ठा, सुकुमालभावो सोकमल्लं, सुकुमालस्स य कामेहिं इच्छा भवइ, कमणिज्जो 8 ॥८६॥ य स्त्रीणां भवति सुकुमालः, तम्हा एवं सुकुमारभावं छईहित्ति, कामे कमाहि एतेण आयावयाइणा कायकिलेसणं अप्पसत्था
इच्छा० मयणकामा य कमाहि, कमाहि णाम पिडओ कहि, अतिक्कमाहित्ति वृत्तं भवति,ते पुण कया कामा अतिक्कंता भवंति, ४ पत्थ भण्णइ-'कमियं खु दुक्खं,' कमियं णाम कामहिं अतिक्तेहि संसारियं दुख कंतमेव भविस्सइत्ति, छिंदाहि दोसं विणएज्ज रागमिति, ते य कामा सद्दादयो विसया तेसु अणिडेसु दोसो छिदियव्वो, इद्वेसु वट्टतो अस्सो इव अप्पा विणयिययो,
रागं न गच्छियव्वंति बुतं भवति, रागो दोसो य कम्मबंधस्स हेउणो भवंति, सव्वपयत्तेण ते वज्जणिज्जत्ति, तओ तेसु विजिएसु द किं भविस्सतित्ति, एवं भण्णइ-एवं सुही होहिसि संपराए' एवं तुमं जयंतो संपरातो-संसारो भण्णइ जाव ण परिणेब्वाहिसि
ताव दुक्खाउले संसारे सुही देवमणुएसु भविस्सास, जुत्तं भण्णइ, जया रागदोसेसु मज्झन्थो भविस्सति तओ(जिय)परीसहसंपराओ सुही मविस्ससित्ति, किं च-संजमे विसीदंतं अप्पाणं इमेण आलंवणेण साहारेज्ज,जहा-पक्वंदे जलियं जोई, धूमकेउं दुरासयं । णेच्छंति वंतयं भोत्तुं, कुले जाया अगंधणा ॥ (सू.११.९५) 'स्कंदिर गतिशोषणयोः धातुः,अस्य धातोःअल् प्रत्ययः अनु
X ॥८६॥ बंधलोपः परगमनं स्कंदः, तथा प्रातिपदिकार्थे सप्तम्यधिकरणे डि अनुबंधलोपः 'आद्गुणः' (पा.६-१८-७) सर्वस्य, स्कन्दो,
2-%AA-%AR-*
-
-
-