________________
आतापनादि
mu
तम्ब, कह, 'ण सा महं णोवि अहंपि तीसे' तत्थ नगारो पडिसेहे वइ, सा इति पुन्चभोइणीए ग्रहणं महं, ण य अहमवि श्रीदशवैकालिक
तीसेत्ति, तत्थ उदाहरण-एगो वणियदारओ सेहो जायं उज्झिय पचइओ. सो य ओहाणुप्पेही, जया इमं च घोसेइ 'ण सा महंणो
वि अहंपि तीसे' चरित्तजलक्खएण अहमपि तीस सा ममाणुरत्ता, कहमहं तं छ हामित्तिकाउं गहियायारभडगणेवत्था चव २ अध्ययने है
संपद्वितो, गओ तं गाम जत्थ सा, सो य निवाणतडं संपनो, तत्थ सा पुग्धजाइया पाणियस्स आगया, सा य साविया जाया,
पव्वइउकामा, एताए सण्णइओ, इतरो तं ण याणइ, तेण सा पुच्छिया-सा अमुगस्स धुया किं मया?, सो चिंतेइ-जइ सासंधरा तो ॥८५॥
उपव्वयामि, इयरहा ण, ताए णायं, जहा एस पव्वज्ज पयहिउक्कामो, तो दोवि संसारे भविस्सामोत्ति, भणियं अणाए-सा अण्णस्स दिण्णा, ततो सो चिंतिउमारद्धो-सच्चं भगवतेहिं साधूहिं अहं पाढितो 'ण सा महं णोवि अहंपि तीसे' परमं संवेग-1 मावण्णो, भणियं चाणेण-पडिणियत्तामि, तीए वेरग्गमग्गपडिउत्ति णाऊण, अणुसासिओ-'अणिच्चं जीवियं, कामभोगा इत्तिरिया' एवं तस्स केवलिपन्नत्तं धम्म कहेइ, अणुसट्ठो, जाणाविओ य, पडिगओ आयरियसगासं, पव्वज्जाए थिरीभूओ, अप्पा साहारेत| व्यो जहा तेणते, इच्चेवं तत्थ 'विणएज्ज रागं' 'रंज रागें' धातुः अस्य धातोः भावे घञ् प्रत्ययः"घीज च भावकरणयो"रिति
(पा. ६-४-१७) अनुनासिकलोपवृद्धिः, रंजनं रागः एयारिसे चरितंतरे समुप्पण्णे विविहेहिं विणएज्ज रागे, दमेज्जत्ति वुत्तं | भवइ, जहा विणीए सीसे विणीए अस्सेत्ति, एवं ताव मणसो णिग्गहो भणिओ, सो य न सक्कइ उवचियसरीरेण णिग्गहेउं,
भणिय च-"चउहिं ठाणेहिं मेहुणं समुप्पज्जिज्जा, तं० चियमंससोणियत्ताए, मोहणिज्जस्स कम्मस्स उदएणं, मतीए, तदट्ठोवओ| गेण" तम्हा कायबलनिग्गहे इमं सुत्तं भष्णइ
TRAMMADRAadhadkandamanandikalin