SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आतापनादि mu तम्ब, कह, 'ण सा महं णोवि अहंपि तीसे' तत्थ नगारो पडिसेहे वइ, सा इति पुन्चभोइणीए ग्रहणं महं, ण य अहमवि श्रीदशवैकालिक तीसेत्ति, तत्थ उदाहरण-एगो वणियदारओ सेहो जायं उज्झिय पचइओ. सो य ओहाणुप्पेही, जया इमं च घोसेइ 'ण सा महंणो वि अहंपि तीसे' चरित्तजलक्खएण अहमपि तीस सा ममाणुरत्ता, कहमहं तं छ हामित्तिकाउं गहियायारभडगणेवत्था चव २ अध्ययने है संपद्वितो, गओ तं गाम जत्थ सा, सो य निवाणतडं संपनो, तत्थ सा पुग्धजाइया पाणियस्स आगया, सा य साविया जाया, पव्वइउकामा, एताए सण्णइओ, इतरो तं ण याणइ, तेण सा पुच्छिया-सा अमुगस्स धुया किं मया?, सो चिंतेइ-जइ सासंधरा तो ॥८५॥ उपव्वयामि, इयरहा ण, ताए णायं, जहा एस पव्वज्ज पयहिउक्कामो, तो दोवि संसारे भविस्सामोत्ति, भणियं अणाए-सा अण्णस्स दिण्णा, ततो सो चिंतिउमारद्धो-सच्चं भगवतेहिं साधूहिं अहं पाढितो 'ण सा महं णोवि अहंपि तीसे' परमं संवेग-1 मावण्णो, भणियं चाणेण-पडिणियत्तामि, तीए वेरग्गमग्गपडिउत्ति णाऊण, अणुसासिओ-'अणिच्चं जीवियं, कामभोगा इत्तिरिया' एवं तस्स केवलिपन्नत्तं धम्म कहेइ, अणुसट्ठो, जाणाविओ य, पडिगओ आयरियसगासं, पव्वज्जाए थिरीभूओ, अप्पा साहारेत| व्यो जहा तेणते, इच्चेवं तत्थ 'विणएज्ज रागं' 'रंज रागें' धातुः अस्य धातोः भावे घञ् प्रत्ययः"घीज च भावकरणयो"रिति (पा. ६-४-१७) अनुनासिकलोपवृद्धिः, रंजनं रागः एयारिसे चरितंतरे समुप्पण्णे विविहेहिं विणएज्ज रागे, दमेज्जत्ति वुत्तं | भवइ, जहा विणीए सीसे विणीए अस्सेत्ति, एवं ताव मणसो णिग्गहो भणिओ, सो य न सक्कइ उवचियसरीरेण णिग्गहेउं, भणिय च-"चउहिं ठाणेहिं मेहुणं समुप्पज्जिज्जा, तं० चियमंससोणियत्ताए, मोहणिज्जस्स कम्मस्स उदएणं, मतीए, तदट्ठोवओ| गेण" तम्हा कायबलनिग्गहे इमं सुत्तं भष्णइ TRAMMADRAadhadkandamanandikalin
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy