SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सुबन्ध्वाख्यानक चूगों श्रीदश- अनुबंधलोपः, 'डिडा' (पा. ४.१-१५) परगमनं स्त्री, इत्थीग्गहणण विरूवरूवाणं इत्थीणं गहणं कतं, 'शीङ् स्वमे' अस्य धातोः वैकालिक ल्युत् 'युवोरनाका विति (पा. ७-१.१) अनः आर्द्धधातुकं धातागुणः एकारः अयादेशः परगमनं शयनं, सयणग्गहणेण णाणा | विहा सयणासणप्पगारा गहिया, चकारो निपातः, चकारेण सब चव इविसयपरिभोगा गहिया, एते वखादयः परिभोगा: २ अध्ययने । | केचिदच्छंदा न भुजते नासौ परित्यागः, 'छदि अपवारण' धातुः णिच् प्रत्ययः पुनः अत् अनुबंधलापः परगमनं नपूर्वस्य, न त्यजति, | यदा गंदो चंदगुत्तेग णिच्ढो , ततो तस्स दारेण निगगच्छंतरस दुहिया चंदगुत्ते दिदि बंधति, एयं अक्खाणयं जहा आवस्सए ॥८१॥ जाव बिंदुसारो राया जातो, नंदसंतीओ य सुबंधूनाम अमच्चो. सा चाणक्य.स्स पदोसमावण्णो छिड्डाणि मग्गइ, अप्णया रायाणं विष्णवइ, जहावि तुम्हहिं अम्ह वित्तं न देह तहावि अम्हहिं तुज्झ हियं वत्तव्यं, भणइ-तुम्ह माया चाणक्कण मारिया, रणा धाती पुच्छिया, आमति, कारणं न पृच्छियं, केणावि कारणण रपणा य सगासं चाणक्को आगओ जाव दिट्टि न देइ, ताहे| चाणिको चिंतइ-रवी, अहं गयाऊत्ति काउं दव्वं पुत्तपोत्ताणं दाऊणं संगोवित्ता य गंधा संजोइया, पत्तयं च लिहिऊण सोवि जोगो समुग्गे छुढो, समुग्गो चउसु मंजूसासु ठूढो, तासु छुभित्ता ततो गंधोव्वरए छूढो, तं बहूहिं खौलियाहिं सुघटियं करता दध्वजायं णाइबग्गं च कम्मे नियोएत्ता अडीए गोकुले इंगिणिमरणं अब्भुवगओ, रण्णा आपुच्छियं-चाणक्को किं करेइ १, धाती य से सव्वं जहायतं परिकहेइ, गहियपरमत्थेण य भणियं-अहो मया असमिक्खियं कयं, सव्वंतेउरओरोहबलसमग्गो खामेउ | निग्गओ, दिट्ठी यऽगेण करिसि मज्झ ठिओ, खामिओ सबहुमाणं, भणियं पणेणं-नगरं वच्चामो, भणइ-मए सब्वपरिच्चागो कउचि, ती मुबंधुणा या विष्णविओ-अहं से पूर्व करेमि, अणयाणह, अणुप्णाए धूर्व रहिऊण तम्हि चेव एगप्पद से करिसस्सो NAGARIES
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy