________________
सुबन्ध्वाख्यानक
चूगों
श्रीदश- अनुबंधलोपः, 'डिडा' (पा. ४.१-१५) परगमनं स्त्री, इत्थीग्गहणण विरूवरूवाणं इत्थीणं गहणं कतं, 'शीङ् स्वमे' अस्य धातोः वैकालिक ल्युत् 'युवोरनाका विति (पा. ७-१.१) अनः आर्द्धधातुकं धातागुणः एकारः अयादेशः परगमनं शयनं, सयणग्गहणेण णाणा
| विहा सयणासणप्पगारा गहिया, चकारो निपातः, चकारेण सब चव इविसयपरिभोगा गहिया, एते वखादयः परिभोगा: २ अध्ययने । | केचिदच्छंदा न भुजते नासौ परित्यागः, 'छदि अपवारण' धातुः णिच् प्रत्ययः पुनः अत् अनुबंधलापः परगमनं नपूर्वस्य, न त्यजति, |
यदा गंदो चंदगुत्तेग णिच्ढो , ततो तस्स दारेण निगगच्छंतरस दुहिया चंदगुत्ते दिदि बंधति, एयं अक्खाणयं जहा आवस्सए ॥८१॥
जाव बिंदुसारो राया जातो, नंदसंतीओ य सुबंधूनाम अमच्चो. सा चाणक्य.स्स पदोसमावण्णो छिड्डाणि मग्गइ, अप्णया रायाणं विष्णवइ, जहावि तुम्हहिं अम्ह वित्तं न देह तहावि अम्हहिं तुज्झ हियं वत्तव्यं, भणइ-तुम्ह माया चाणक्कण मारिया, रणा धाती पुच्छिया, आमति, कारणं न पृच्छियं, केणावि कारणण रपणा य सगासं चाणक्को आगओ जाव दिट्टि न देइ, ताहे| चाणिको चिंतइ-रवी, अहं गयाऊत्ति काउं दव्वं पुत्तपोत्ताणं दाऊणं संगोवित्ता य गंधा संजोइया, पत्तयं च लिहिऊण सोवि जोगो समुग्गे छुढो, समुग्गो चउसु मंजूसासु ठूढो, तासु छुभित्ता ततो गंधोव्वरए छूढो, तं बहूहिं खौलियाहिं सुघटियं करता दध्वजायं णाइबग्गं च कम्मे नियोएत्ता अडीए गोकुले इंगिणिमरणं अब्भुवगओ, रण्णा आपुच्छियं-चाणक्को किं करेइ १, धाती य से सव्वं जहायतं परिकहेइ, गहियपरमत्थेण य भणियं-अहो मया असमिक्खियं कयं, सव्वंतेउरओरोहबलसमग्गो खामेउ | निग्गओ, दिट्ठी यऽगेण करिसि मज्झ ठिओ, खामिओ सबहुमाणं, भणियं पणेणं-नगरं वच्चामो, भणइ-मए सब्वपरिच्चागो कउचि, ती मुबंधुणा या विष्णविओ-अहं से पूर्व करेमि, अणयाणह, अणुप्णाए धूर्व रहिऊण तम्हि चेव एगप्पद से करिसस्सो
NAGARIES