________________
4
त्यागिस्वरूपं
८२॥
श्रीदश
वरि ते अंगारे परिठवेइ, सो य करीसो पहितो, दड्डो चाणक्को, ताहे मुंबधुणा राया विण्णविओ-चाणक्कस्स संतिय घरं मम | वैकालिकल
अणुजाणह, अणुण्णाते गओ, पच्चुवेक्खमाणेण य घरं दिवो अपवरगो घट्टिओ, सुबंधू चिन्तेइ-किमवि एत्थ, कवाडे भीजत्ता उग्धा
डिया जाव समुग्गं मतगंधं सपत्तय पेच्छइ, तं पत्तयं वाएइ, तस्स य पत्तगस्स एसो अत्था जो एवं चुण्णं अग्योति सो जइ व्हा-1 २ अध्ययने
ति वा समालभइ अलंकारेइ सीतोदगं वा पिबति महीए सेज्जाए सुयइ जाणेण गच्छइ गंधव्वं वा सुणइ एवमादी अण्णे वा इट्ठा | विसया सेवइ जहा साहुणो अच्छति तहा सो जइ न अच्छइ तो मरइ, ताहे सुबंधुणा विण्णासणत्थं अण्णो पुरिसोअग्घाइत्ता सद्दाइणो
विसया मुंजाविओ मओ य, ताहे सुबंधृवि जीवितासाए अकामो साहू जहा तहा अच्छइ, किं सुबंधूतहा अकामो अतो साहू भण्णइ, ४. एवं वत्थं गंधमलंकारं इत्थाओ सयणाणि य अच्छंदा अभुजमाणा य जीवा णो परिचत्तभोगिणो भवंति । इत्यंतरे सीसो भणइ& अच्छंदा जे न भुंजंति एवं बहुवयण भाणियव्वं, कहं पुण एगवयणेण ण दोसो?, जहा न से चाइत्ति, आयरिओ भणइ-विचित्तो |
सुत्तनिबंधो भवति, सुहमुहोच्चारणथं गंधलाघवत्थं च काऊण न एस दोसो मवइ । एवमभुंजमाणो कामे संकप्पसंकिलिट्टदत्ताए चागी न भण्णइ,कहं पुण चागी भवति?, भण्णइ 'जे य कंते पिए भोए,लद्धे विप्पिट्टि कुव्वइ । (सू.८) सिलोगो चेव वत्तन्यो,
जेत्ति अविसेसियाणं गहणं, 'कमु कान्तौ' धातुः, अस्य निष्ठाप्रत्ययः क्तः अनुबंधलोपः अनुनासिकस्य क्तौ मलोपःआगारः परगमनं, | कमनीयाः कान्ताःशोभना इत्यर्थः, पिया नाम इट्ठा, भोगा-सहादयो विसया, एत्थ सीसो पुण चोएति णणु जे कंता ते चव पिया
भवंति', आचायः प्रत्युवाच कंता नामेगे णो पिया १पिया णामेगे जो कंता २एगे पियावि कंतावि३ एगे णो पिया णो कंता ४, | किं कारणं , कस्सवि केतसु कंतबुद्धी उप्पज्जइ, कस्सइ पुण अकंतसुवि कतबुद्धी उप्पज्जइ, अहवा जे चेव अण्णस्स कंता ते चेव
R SAHARASS
%AA%ECACHCECANCE%
॥८२॥