SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रदिशवैकालिक चूण २ अध्ययने 11 60 11 | करोम आहारसण्णापडिविरए सोइंदिय संबुडे पुढविकाय समारंभपडिविरए खंतिसंपउत्ते एस पढमो गमओ, इदाणि चिइओ भण्णकाएणं न करेमि आहारसण्णापडिविरए सोइंदियसंबुडे पुढविकाय समारंभपडिविरए मुत्तिसंपयुत्त, एसो बितिओ गनओ, इदाणिं * तइओ, एवं एतेण कमेण जाव दसमो गमओ मचेर संपत्तो, एस दसमो गओ, एते दस गमगा पुढविकायसंजमं अमुंचमाणेण लद्धा, एवं आउक्काएणवि दस चैव, तेडक्काएणवि दस, एवं जाव अजीवकारण दस, एवमेतं अपूर्ण सर्व गमाणं सोइंदियसंबुड अमुंचमाणंगे लद्धं, एवं चक्खिदिएव सतं वाणिदिवि सतं निब्भिंदिवि सयं फार्सिदिएवि सयं एवमेयाणि पंच भंगसयाणि आहारसण्णापडिविरयं अमुंचमाणेण लद्वाणि, एवं भयसण्णाए पंच सयाणि मेहुण सण्णाएवि पंच सताणि परिग्गहसण्णाएव पंच सयाणिः एवमेताई वीस गस्याणि न करेमि अमुंचमाणेण लद्धाणि, एवं न कारमित्ति वीसं सयाणि, करेन्तेवि अण्णे न समरणुजाणामि वसिं स्याणि, एवमेताणि छ सहस्साणि कार्य अमुंचमाणण लद्धाणि, एवं वायाए छ सहस्साणि मणेणवि छ सहस्साणि, एवमेताणि अट्ठारससीलिंगसहस्साणिति, जोवि आजीवियाए भएण पव्वइओ जणवायभएण वाण तरह उप्पव्वहउं सो सयमेव कामरागपडिबद्धचित्तो अच्छा, सो अपरिचत्तकामभोगो जाणियन्त्रात्ति । कहूं ?, वत्थगंध मलंकारं इत्थीओ सयणाणि य। सिलोगो (सू ७९१ वस निवासे ' धातुः अस्य धातोः 'भूवादय (पा. १ ३.१ ) इति धातुसंज्ञा, 'ष्ट्रन् सर्वधातुभ्य' ( उणादि पा. ४) परगमनं वस्त्रं चत्थरगहणेण वत्थाणि कंबलरयणपट्टचीर्णसुयादीणि गहियाणि, गंधगहणेण कोट्ठपुडाइणो गंधा गहिया, 'डुङ्कग करणे' धातुः अलंपूर्वस्व घञ्प्रत्ययः अलंकरणं अलकारः, अलंकारग्रहण केसाभरणादिअलंकरणादीनि गहियाणि, 'स्त्यै संघातशब्दयो धातुः' अस्य 'स्त्रायते ' ( उणादि पादः ४ ) शीलांगसहस्राणि. ॥ ८० ॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy