________________
श्रीदश
कालिक
चूणों
२ अध्ययने
॥७७॥
%AGARAI
तं पण समासेण दुविहं मवइ, 'भावण्दपि य दुविह' गाहा (१७०.८७) ते अपराहपदंणीवराहपर्य च, णोअवराहपदं दुविहं. पदनिरूपणं
- माउगापदं च नोमाउगापदं च, तत्थ माउगापदं नाम माइआ अक्खगणि. अहवा इमाणि दिविवादियाणि माउगपदाणि मण्णइ-उप्पण्णेइ वा धुवेइ वा विगतेइ वा, तत्थ नोमाउगापदं दुविहं भवद, गहियं पदण्णगं च, तस्थ गहियं नाम बद्धात वा रइयं । हवा गहियं इवा एगट्ठा, तत्थ पतिप्णगं नाम जो पईण्णा कहा कीरइ तं पइण्णग भण्णइ, तत्थ जंतं गहियं तं चउबिह, नं० गज्ज पज्ज गेयं चुण्णपदं च, एयं चउप्पगारमवि तिसमुट्ठाणं भवइ-अस्थाओ धम्माओ कामांओ षा, एतस्स निदरिसर्ण इम, गाहा 'गज्जं पज्ज' (१७२-८७ : तत्थ गज्जं नाम 'मधुरं हेतु' गाहा, (१७३-८७ ) महुरं णाम तिविहं तं० सुत्तमहुरं अत्थ| महुरं अभिहाणमहुरं, हेतुनिउणं नाम सकारणं भण्णइ, गहियं णाम बद्धं मण्णइ, अपायं नाम पादा से नत्थि, विरामो से अत्थओ भवइ, इतरथा ताव ण ठाए जाव समत्तं, जहा 'जिणवरपदारविंदसंदाणिउरुणिम्मलसहस्स' एवमादी गज्जं भवइ । 'पज्जंपि होइ तिधिह' गाहा (१७४-८७ ) तं च पज्जं तिविहं, तं० समं विसमं अद्धसमं च, तत्थ समं नाम चउहिं पाएहिं जस्स समा अक्खरा तं समं भण्णइ, अद्धसमं नाम जस्स पढमो अंतिओ य पायो बिइओ चउत्थो य पादो अक्खरेहिं समो, एवं अद्ध-| समं, तं-पुण गुरुहिं लहुएहिं वा समं विसमं वा भवइ , इदाणिं विसमं जस्स चत्तारि पादा गुरुएहिं वा लहुएहिं अक्खरेहिं विसमा तं विसमं भण्णइ, पज्जं गतं । इदाणिं गीयं-गीयत इति गेयं, तं पंचविहं भण्णइ, 'तंतिसम' गाहा,(१७५-८७) तत्य तंतिसमं है। णाम जहा तंती छिप्पइ तहा तहा गाइज्जइ, ताए तंतीए समं गिज्जइत्ति तंतिप्तम, वण्णसमं नाम वणगा रुसहपंचमादयो जं तेहिं सम भण्णइ तं वण्णसम, तालसमं नाम ताला हत्थेण दिज्जन्ति तालसमं गिज्जद तं तालसमं, गहसमं नाम गहो उक्खेवो भण्णइ
C+
91-9