________________
श्रीदश- वैकालिक
चूणा २ अध्ययन ॥ ७८ ॥
अपराधपदानिक्षुल्लकदृष्टान्तः
AHARA
जेण वत्तेण उक्खेवेण गावइ तं गहसमं भण्णइ, लओ नाम काणएण तंती छिप्पति ताहे नहेण आमज्जइ, तत्थ अण्णारिसो सरो उद्वइ, तं लयसमं भण्णइ, गीयंति गतं । इदाणिं चुण्णपदं भण्णइ जहा बंभचेरेतराणि, एतस्स चुण्णपदस्स इमा लक्खणगाहा 'अस्थबहलं महत्थं' गाहा (१७६-८६) अस्थबहलं नाम जस्स बहु अत्था, महत्थं णाम पहाणं भण्णइ तेण जुत्तं, कारणेण हेउ- | जुत्तंति भण्णइ, निवायता इमे, तं० च वा खलु ण हो एवमादयो अण्णतरो निवातो । इदाणि उवसग्गए, ते य इमे तं० परि उत् श्रुत्
अव एवमादि, एतेहिं निवातावसग्गेहिं उववेयं गंभीरं भवइ, बहुपादं णाम जहा सिलोगो, गाहादीण विरामो अत्थिन तथा तस्स, गमेहिं नयेहिं च विसुद्धं गमनयविसुद्धं, एवं चुण्णपदं गहियं सम्मत्तं, सम्मत्तं च नोअवराहपदंति, इदाणिं अवराहपदं'इंदियविसया' गाहा (१७१-८८) तत्थ इंदियाणि सोतादीणि तेसिं विसया-सद्दादयो तेसु सद्दाइसु इट्ठाणिद्वेसु सोतादीहिं। इंदिरहिं रागदोसं गन्तूणं, कसाया कोहायो तेसु कया वट्टतो, परीसहा वावांसं तेसु बावीसाए परीसहेसु उदिण्णेसु वेदणा उवसग्गा भवंति, अण्ण य मज्जप्पमायादयो तेसु एकेकए कारणे सीदंतो नाम पमादयतोत्ति वुत्तं भवति. 'संकप्स्स वसं गओ' संकप्पोति वा छंदात्ति वा कामज्झवसायो तस्स संकप्पस्स वसं गओ, एत्थ उदाहरणं जहा एगो खंतो सपुत्तो पव्वइयो, सो य चेल्लओ तस्स अतीव इठो, सीदमाणो य भणइ-खंत !न सक्केमि अणुवाहणो हिंडिउं, अणुकंपाए खतीण दिण्णा उवाहणाओ, ताहे भणइ-उवरितला सीतेण फुति, खल्लिया से कयातो, पुणो भणइ-सीसं मे अतीव डज्झइ, ताहे सीसवारिया से अणुनाया, ताहे भणइ-न सक्केभि हिंडिउं, तो से पडिस्सए ठियस्स आणइ, एवं न तरामि खता! भूमिए सुविउं, ताहे संधारो से अणुण्णातो, पुणो भणइ-न तरामि खतो! लोयं काउं, तो खुरेण पकन्जिओ, ताहे भणइ-अण्हाणगं न सक्कमि, तओ से फासुगपाणएण
34-3GECHECHA%ARUECRET
॥ ७८॥