________________
वैकालिक
CONOCO
श्रीदश- भावकामा' दुविधा य 'इच्छाकामा य मदणकामा य' तत्थ 'इच्छा पसत्था अपसत्था य' गाहा पुग्धद्धं (१६५-८६) तत्थ पसत्था पदनिरूपणं
इच्छा जहा धम्म कामयति मोक्खं कामयति, अपसत्था इच्छा रज्जं वा कामयति जुद्धं वा कामयति एवमादि इच्छाकामा, मदणचूर्णी कामा नाम वेदोदयो भण्णइ, जहा इत्थी इस्थिवेदेण पुरिसं पत्थेइ, पुरिसोवि इत्थी, एवमादी, तेत्ति-तेण मयणकामेण अहिगारो, २ अध्ययन
सेसा उच्चारितसरिसत्तिकाऊण परूविया, तस्स मदणकामस्स इमाओ दोनि निरुत्तीगाहाओ "विसयसुहेसु पसत्तं गाहा 8 ॥७६॥
| (१६६-८६) माणियब्या 'अण्णंपिय से णामं' गाहा (१६७-८६) पढियव्वा, कामा भणिया, एते कामा जो समणो पत्थेइ,
जओण णिवारए, सो कह सामण्ण करेइहिइ?, एत्थ सीसो आह-सो साहू कामा अनिवारयंतो सामण्णं कहं न करेहिइ?, एत्थ आयरिओ | भणइ- 'पदे पदे विसीदंतो, संकप्पस्स वसं गओ' गम्मति जेणंति तं पदं भण्णइ, जहा हत्थिपदं वग्धपदं सीहपदं एवमादि, अहवा पदंणाम जेण निव्वत्तिज्जइ तं पदं भण्णइ,जहा नहपदं परसुपदं वासिपदं, तं च पदं चउब्विहं,तं'नामपदं'गाथा(१६८-८६)
आउट्टियं णाम जहा रूवओ हेवावि उवरिपि मुहं काउं उपलब्भइ, उक्किण्णं जहा सिलाए णामयं उक्किरिज्जइ कंसभायणं वा, दिउण्णेज्ज णाम जहा बउलादीणं पुप्फाणं संठाणणं चिक्खिल्लमयाणि काउं पच्चंति, तेसु मयणं वग्यारेत्ता छुम्भइ, ते य मयणमया
उप्पायंति, तं उण्णिज्जं भण्णइ, पीलियं नाम जहा पोत्थं संवेल्लत्ता ठविज्जइ तत्थ भंगा उट्ठति तं पीलियं भण्णइ, रंगपदं नाम जहा* १० पोत्ता बद्धगा वित्तगा कीरति तं रंगपदं,गंधिमं माला भण्णइ, वेढिमं जहा आणंदपुरे पुप्फमया मउडा कीरति, पूरिमं वित्तमयी
कुंडिया करित्ता सा पुप्फाणं भरिज्जइ, तत्थ छिड्डा भवंति एवं पूरिमं, वादिम पोत रूवा कीरति कोलिएहिं देयहेहिं य, संघाइमंत॥७६ ।। जहा महिलाणं कंचुया संघाइज्जंति, छजनाम अब्भपडलएसु, गतं पदपदं, इदाणि भावपदं भण्णइ-भावपदीप अणेगविहमेव, ।।
SANSAR