________________
कामस्य
श्रीदश- जो कामेण णिवारए?, अण्णे पुण पति-'कयाऽहं कुज्जा सामण्णं' कंदा इति काम काले अहमिति अत्तानसे वट्टइ, कदाई करेमि वैकालिक सामणं जो काम न निवारण, केसिपि पुण एवं 'कहं ण कुज्जा सामष्णं जो कामे न निवारए' तिनि एते विकप्पा अविरुद्धा, पाएण चूर्गों
पुण एवं सुत्तं एव पढेज्जइ 'कहंणु कुज्जा सामण्णं तत्थ कहणुत्ति-कि-केन प्रकारेण 'किमचे' ति (पा.५-३-२५) थमुप्रत्ययः कथं, नु २ अध्ययने निपातः, कथं नु, कथं नुशन्दः क्षेपे प्रश्ने च वर्तते, तत्र क्षेपः प्रपंचेत्युच्यते यथा कथं नु राजा?, यो न रक्षति, कथं नु वैयाकरणः?,
शब्दं न यात्' प्रश्ने कथं नु अयं दाता ?, द्रव्यैः, अहवा कथं नु भगवन् जीवाः सुखवेदनीयं कर्म बघ्नंति एवमादि, एत्थं
पुण सुत्ते कहंणु सद्दो खेवे दट्टयो, कथं नु स कुर्यात श्रामण्यं ?, यः कामान् न निवारयति, कुर्यात् 'डुकृञ् करणे' धातुः अस्य * धातोः 'भूवादयो धातवः (पा. १-३-१) इति धातुसंज्ञा, प्रत्ययाधिकारे 'विधिनिमंत्रणामंत्रणाधीष्टसंप्रश्नप्रार्थनातिसर्जनेषु
लिट्' प्रत्ययः (पा. ३-३-१६१ ) अनुबंधलोपः लस्य तिप् ‘यासुट्परस्मैपदेदात्तो डिच्चे' ति (पा. ३-४१०३) अनुबंधलोपः | 'सार्वधातुकार्द्धधातुकयोरिति (पा. ७-३-८४) गुणः 'उरणपर' इति । १-१-५१) रपरत्वं 'अत उत्सार्वधातुके इति (पा. ६-४.११०) अकारस्य उकारः, 'नित्यं ङितश्चेति (पा. ३-४-९९) अइकारलोपः (ये चेति ६-४-१०९ प्रत्ययोकारलोपः) परगमनं कुर्यात् , सामन्नं यः कामान निवारयति, ते य कामा इमे 'णामंठवणा' गाहा (१६३-८५) ते य कामा चतुविधा पण्णत्ता, तं०-णामकामा ठवणाकामा दव्वकामा भावकामत्ति, णामठवणाओ तहेव, तत्थ दव्वकामा इमे, तं० सद्दरस' एस रागाहाए पुबद्धं (१६४-८५) ते इट्ठा सहरसरूवगंधफासा कामिज्जमाणा विसयपसत्तेहिं कामा भवंति, जाणि य मोहोदयकारणाणि वियडमादीणि दवाणि तेहिं अभवहरिएहिं सद्दादिणो विसया उदिज्जति एते दव्वकामा, भावकामा नाम ते 'दुविधा य
।
SAMRESAMROPIECESSARX
॥७५॥