________________
1-%
श्रीदश
नयंतो परिव्वायओ भण्णइ, समणो पुष्वमणिओ चेव, बाहिरब्भतरेहिं गंथेहिं निग्गओ निग्गंथो, सव्वप्पगारेण अहिंसाइएहिं जतो
४ पूर्वनिक्षेपाः वकालिक
संजतो, मुत्तो बाहिरम्भंतरगंथेहिं, किंच-'तिण्णो ताती' गाहा (१६१-८४) जम्हा य संसारसमुदं तरंति तरिस्संति वा तम्हा चूर्णी
| तिण्णो ताती य, जम्हा अण्णेवि भविए सिद्धिमहापट्टणं अविग्घपहेण नयइ तम्हा नेया, दविओ नाम रागहोसविमुक्को भण्णइ, २ अध्ययने
| सावज्जेसु मोणं सेवतित्ति मुणी, खमतीति खतो, इंदियकसाए दमतीति दंतो, पाणवधादीहिं आसवदारेहिं न वट्टइत्ति विरतो,81 11७४ ॥ अंतपंतेहिं लूहेहिं जीवेइत्ति लूही, अथवा कोहमाणा दो णेहो भण्णइ, तेसु रहितेसु लूहे, संसारसागरस्स तीरं अत्थयतित्ति वा
मग्गइत्ति वा एगट्ठा तीरट्ठी, अहवा संसारस्स तीरे ठिओ तेण तीरट्ठा, समणस्स एगट्ठिया गया । इदाणिं पुव्वयं, तं तेरसविह भण्णइ, तं० 'णामंठवणादविए' गाहा (११२-८४) दुबपुव्वयं गाहा' ( ) पुब्बिं बीयं भण्णइ तओ पच्छा अंकुरुप्पत्ती, अहवा पुचि खीरं पच्छा दहि, अहवा पुटिव रसो पच्छा फाणितमेवमादि, खेत्ते पुव्वयं णाम पुब्धि सालीखत्तमासी पच्छा जवखेतं जायंति, कालपुव्वं सरयाओ पाउसो रयणीए दिवसो आवलियाए वा समओ, दिसापुव्वं पुव्वा दिसा, सा रुयगवेक्खाए, तावखितपुवं जस्स जओ सूरोदओ, (पण्णवगपुथ्वयं ), णाम जो जस्स जओ मुहो ठियओ पण्णवइ तं तस्स पुव्वयं, पुष्वपुव्वयं नाम जं चोद्दसण्हं पुव्वाण पढमं पुवयं, पाहुडपृब्वयं णाम जहा सूरपन्नत्तीए पाहुडेसु पढमं तं. पाहुडपाहुडेसु पाहुडपाहुडपुवं,तस्स वत्थुसुं पढमं वत्थु तं वत्थुपुवयं भण्णइ, भावपुव्वयं णाम पंचण्हं भावाणं उदडभावो भावपुव्वयं एवमाइ, णामनिप्फण्णो निक्खेवो गओ ॥ इदाणि भुत्ताणुगमे सुत्तं उच्चारणीयं अक्खलियं अविच्चामेलियं एवं जहा अणुउओगद्दारे, तं च सुत्तं जहा 'कइऽहं।
॥७४॥ कुज्जा सामण्णं, जो कामे न निवारते(सू.६-८५) तत्थ कतित्ति संखा अह-दिवसो भण्णइ, कति पुण सो अहाणि कुज्जा सामण्णं
MERESEARCAMERESORRUCARE
AEACIA%
AC