________________
E-
श्रमण
स्वरूप
श्रीदश- मूरोदयो समंता अविसेसेण लोग पगासेइ, एवं साहुणापि धम्म कत्यंतण राणा दासम्म अविसेसेण कहेयव्वं, भणियं च 'जहा। वैकालिक पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई' किंच साहुणा पवणसमेण होयव्यं, जहा पवणो कत्थइ ण पडिबद्धो तहा साहुणावि अपडि
चूर्णीबद्धेण होयव्वं, किंच-समणेण विसतिनिसाइमु कारणेसु जे गुणा तेमु बट्टियवं, तत्थ इमा गाहा (२५०-८३) तत्थ पढम साहुणा २ अध्ययने । विससमेण भवितव्यं, भणियं च 'वयं मणुस्साण सहा ण पडिया, ण माणिणो णव य अत्थगविया । जणं जणं (तो) पभवामु । ॥७३॥
तारिसा, जहा विसं सबरसाणुवादिणं ।।१।। तिणिसा जहा सब्बतो नमइ एवं जहागइणिए णमितव्वं, सुत्तत्थं च पडच्च ओमराइ।णिएसुवि नमियब्वं वाऊ जहा हेट्ठा, बंजुलो नाम वेतसो, तस्स किल हेढ चिट्ठिया सप्पा निव्विसीभवति, एरिसेण साहुणा भवि
तव्वं, जहा कोहाइएहिं महाविसेहिं अभिभूए जीवे उबसामेइ, कणवीरपुप्फ सव्वपुप्फेसु पागड णिग्गंध च, एवं साहुणावि सम्वत्थ
पागडेण भवियव्वं, जहा असुइत्ति एस निग्गंथेणं असुभगंधो न भवइ सीलस्स एवं भवियब्ध, उप्पलसरिसेण साहुणा भवियव्वं, ही कह ?, जहा उप्पलं सुगंधं तहा साहुणा सीलसुगंधण भवियब्वं, नडेचि जहा से बहुरूवि रायवेस काउं दासयेसं धारेइ एवमाइ,
एवं साहुणा माणावमाणेसु नडसरिसेण भवियव्वं, कुक्कुडत्ति कुक्कुडो जं लब्भइ तं पाएण विक्किरइ ताहे अण्णेवि सत्ता चुणंति,
एवं संविभागरुइणा भवियव्वं, अदाए आदरिसपदिताविव पागडभावेण होयव्वं, अहवा 'तरुणमि होति तरुणो थेरो थेरेहिं डहरए & डहरो। अदाओ विव रूवं अणुयत्तइ जस्स जं सीलं ॥१॥ इदाणिं समणस्त इमाणि एगट्टियाणि, तं० पब्वइए अणगारे'
गाहा (१६१-८४), तत्थ पब्बइओ नाम पापाद्विरतो प्रबजितः, अणगारा नाम अगारं-गृहं तद् यस्य नास्ति सः अनगारः, अट्ठवि। हाओ कम्मपासाओ डीणो पासंडी, तवं चरतीति चरगो, तवे ठिओ तावसो, भिक्खणसीलो भिक्खू, सब्बसो पावं परिवज्ज
-%96%
Co-OCOCROREOGR
॥७३
A4*