________________
%AESAX
चूर्णी
C
श्रीदश- रोसणो अणवरद्धवेरिओ य, किमरिसो साहू भवउ?, भण्णइ-जं-तस्स एगंतदिद्वित्तं परनिलयत्तं च बिलं च अइगच्छतो ओरयं न
श्रमणवैकालिक आसाएइ, एताणि पडुच्च भण्णइ,जहा उरगसमेण होयव्वं, तत्थ एगंतदिहित्तणं धम्मं पडुच्च कायव्वं, परकडपरिणिट्ठियासु वसहीसुद स्वरूपम्
वसितवं, बिलसरिसं भोत्तव्वं, तं बिलं नउलयं पविसमाणं न आसादेइ तहा आहारोवि अणासायंतेण आहारेयव्यो, किंच- पव्वयअध्ययन सरिसेण साधुणा होयव्वं, तस्स पुण पव्वयस्स अप्णाणभावं खरभावं च उज्झिऊणं तेजस्सित्तणं परिगिज्झइ, जहा व सो अगणी ॥७२॥ इंधणादीहिं न तिप्पइ, एवं सुत्तेवि अज्झाइअव्वे साहुणा अतित्तण भवितव्वं, जह वा सो अग्गी इंधणादीणि डहमाणे णो कत्था
विसेसं करेति-इमं डहितव्वं इमं वा अडहणीयं, एवं मणुष्णामणुण्णेसु अण्णपाणादिसु फासुएसणिज्जेसु रागो दोसो वा न काययो, किंच-सागरसरिसिण होयव्वं साहुणा, सो य गतीए खारत्तणेण अपेयो न एयं घेप्पइ, किं तु जाणि य समुदस्स गंभीरत्तं द्र अगाहत्तणं व ताणि घेप्पंति, कहं ?, साहुणा सागरो इव गंभीरेण होयव्वं, नाणदंसणचरित्तहि य अगाहेण भवितव्यं, कहं ?, माइपिइमाइएसु नातिसंजोएसु वा रागदोसेहिं आगासमिव निरुवलेवेण भवितव्वं, किंच-तरुसरिसेण भवितव्वं, कहं ?, जहा रुक्खो।
छिज्जमाणो भइज्जमाणो रागं दोसं न गच्छइ तहा माणवमाणे साहुणा भवितव्वं, किंच-भमरेण व अनियतवत्तिणा भवितव्यं, कह?,15 है भमरो जहा एस चेव हेट्ठा उदरं देसं कालं च नाऊण चरइ, एवं साहुणावि गोयरचरियादिसु देसं कालं च नाऊण चरियव्वं,
जहा मिगो णिच्चुब्विग्गो तहा णिच्चकालमेव संसारभउविग्गेण अप्पमत्तेण भवियव्वं, किंच-धरणी विव सव्वफासविसहेण साहुणा भवितव्वं, किंच-जलरुहसमेण साहुणा भवियव्यं, जहा पउमं पंके जायं जले समिद्ध तेहिं चेव नोवलिप्पइ, एवं साहुणावि कामेहिं जाएण भोगेहिं संवद्धिएण वहा कायव्यं जहा तेहिं न लिप्पइ. किंच-मूरो इव तेयसा जुत्तेण साहुणा भवितव्वं, जहा।
CCORRECRe