________________
श्रीदशवैकालिक चूर्णौ
२ अध्ययने
॥ ७१ ॥
चिव अत्थम्मि । जइयन्वमेव इति जो उवदेसो सो नयो णाम । ( १५०-८० ) सव्बेसिंपि नयाणं बहुविहवत्तव्त्रयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणडिओ साहू (१५२-८०) पढियसिद्धाउ चैव एयाओ गाहाओ । एवं दसवेयालियचुण्णीए दुमपुफियज्झयणचुण्णी समत्ता ॥
पढमज्झयणे धम्मपसंसा वष्णिया, इदाणिं धम्मे ठियस्स घितिणिमित्तं वितियज्झयणं, एतेण संबंधेण आगयस्स अज्झयणस्स चत्तारि अणुयोगदाराणि वत्तव्वाणि, जहा आवस्सगचुण्णीए तहा, नवरं एत्थ नामणिष्फण्णा णिक्खेवो भण्णइ- 'सामण्णपुन्वयस्स' गाहा १५४-८२) तत्थ सावण्णं पुञ्चयं च दो पदाणि, तत्थ समणभावो सामण्णं, तस्स समणस्स चउव्विहो निक्खेवो कायन्यो, पुव्वगयस्स तेरसविहोति, तत्थ समणस्स ताव निक्खेवं करोमि, सोय इमो समणस्स उ निक्खेबो' (१५५-८३) अद्धगाहा, तंजहा - णामसमणो ठवणासमणो दव्यसमणो भावसमणां य, नामठवणाउ तहेव, दव्वसमणो इहं गाहापच्छद्धं 'दब्बे सरीरभावेयो भावे उण संजओ समणो' दव्वसमणो दुविधो आगमओ गोआगमओ य, जहा दुमे तहेब, नवरं 'समणो' ति अभिलावो भाणितव्वो, भावसमणो जो जो संजओ विरओ अप्पमत्तो भावसमणोत्ति, एत्थ सीसो भणइ-केण कारणेणं समणा भण्णंति', आयरिओ भणइ- 'जह मम ण पिघं दुक्खं जाणिय एमेव सव्वजीवाणं' गाहा (१५६-८३) पढियन्वा अहवा 'नत्थि य से कोइ बेसो' गाहा (१५७-९३) पढिया, अवा इमेण कारणेण समणो भवइ 'तो समणो जइ सुमणो भावेण यजइण होइ पावमणो । समणे य जणे य समो समो य माणाव माणेसु ।। ( १५८ ८३ ) अहवा इमेहिं कारणेहिं समो सो समणो होइ, तं. उरगगिरिजलणसागर गाहा (१५९-८३) तत्थ पढमे उरगसरिसेण साहुणा भवियब्वं, एत्थ आह- उरगो सभावत एव विसमंतो
श्रमणस्वरूपम्
॥ ७१ ॥