SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ उपसंहारविशुद्ध्याचा श्रीदश नाम संमत्ता । इदाणिं णिगमणं,-'तेग वुच्चंति साहुणो' जेण कारणेण तसथावराण जीवाणं अप्पणो य हियत्थं च भवइ वैकालिक तहा जयंति अतो य ते साहुणो भणंति, निगमणं सम्मत्तं । इदाणि निगमणविसुद्धीए अभिसंबंधनिमित्तं आयरिमो सयमेव चूर्णी चोदेइ, जहा जइ कोई भणज्जा परिवायगरत्तपडादिणो तसथावरभूतहितत्थमप्पहितत्थं च जयंता साहुनो भविस्संति, तं च णेव १ अध्ययने भवइ, जेण ते सम्भावओ ण जयंति, कह न जयंति, तत्थ सक्काणं जं उदिस्स सत्तोवघातो भवइ ण तत्थ तेसिं कम्मबंधो भवइ, ॥७ ॥ | परिव्वायगा नाम जइ किर तेसिं सद्दाइणो विसया इंदियगोयरं हव्वमागच्छंति, भणियं तेसिं 'इंदियविसयपत्ताणं उवयोगो कायव्यो' एवं ते अण्णाणमहासमुद्दमोगाढा पहुप्पण्णभारिया जीवा ताणि आलंबणाणि काऊण तमेव परिकिलेसावहं गिहवास अवलंचयंति, कहं ते साहवो?, साहवो पुण भगवंतो सम्भावओ जयंति, कहं ते ण ?, 'कायं वायं च मण' गाहा (१३६-७४ ) काएण ताव समाहियपाणिपादा चिति गच्छति वा, वायाएवि अकुसलवइनिरोहं करेंति कुसलवइउदीरणं च, मणेणवि अकुसलमणनिरोहं करेंति कुसलमणउदीरणं च, इंदियाणि इवेसु इंदियविसएसु रागं न करेंति. आणिद्वेसु दोस, अट्ठारसविहमबंभं परिव|ज्जित्ता बंभ धारेंति, कसायाणं कोहादणिं उदयनिरोधं करेंति, उदिण्णाण विफलीकरणं, 'जं च तवे' गाहा (१३७-७४ ) बारसविहे तवे जहासत्तीए उज्जुत्तसणं काउ, एतेण कारणेण सेसिं साहुलक्खणं संपुष्णं भवइ, ण तु सकादीणं णियडिबहुलाणं, तम्हा जिणवयणरया साहुणो भवंति। निगमणसुद्धी समत्ता। समत्ता दसावयवा इमे, तं जहा 'ते उ पइण्णधिसुद्धी' गाहा (१३८-७५) एवं दुमपुफियज्झयणं संखेवेण भणिय, वित्थरओ पुण सव्वक्खरसण्णिवाइणो चोदसपुग्विणो अणगारा कहयंति, IHI'सअस्थं एत्थ' गाहा ( ) 'दुमपुफिय' गाहा, ( ) इदाणिं नयत्ति गाहा-'णायाम गिहियचे अगण्हियव्वमि BASAARCISRO ISASARA-%% ॥ ७०॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy