________________
OCRY
चूणौँ ।
॥६९॥
--
श्रीदश
INIसमितेसु मगहनेसु भमरा आवाहं अकुबमाणा रसं आइयंति, एवं नगरजणवएहिं सहावेण चेव पयणपयावणएहिं अप्पणी उपसंहारवैकालिक
अदाए उनक्खडियं समणा सुविहिया उग्गमादिसुद्धं गवेसित्ता आहारन्ति । इदाणिं जो एस हेट्ठा दोसो भणओ विशु
लासीसैण जहा जइ मधुगारसमा साहवो तो ते असणिणो असंजता य, जइ मधुकरसमा साहुणो तओ असंजता भवति, एयस्स || ध्याचार १ अध्ययने । दोसस्स परिहरणनिमित्तं आयरिओ अद्धगाहाए भणइ, सा य इमा उवसंहारो भमरा जह तह समणावि अवहजीवात्त ।
४(१३०७३ ) जहा ते भमरा कुसुमाण किलामं अणुप्पाएत्ता रसमावियंति तहा साहुणोवि आहाकम्मादीणि परिहरंता ण कस्सइ ।
पीलं उप्पायंति, किंच-भमराणं साधूण य महंतो चेव विसेसो, जहा 'णाणापिंडरया दंता' 'पिडि संघाते' धातुः, अस्य 'इदितो!
नुम्' (पा. ७-१-५८) नुम्, नंदिग्रहिपचादिभ्यः' (पा. ३-१.१२४) अच्, अनुबंधलोपः, परसवर्णः परगमनं पिंडः, णाणापिंडरया| रणाम उक्खित्तचरगादी पिंडस्स अभिग्गहविससेण णाणाविधेसु रता, अहवा अंतपंताईसु नाणाविहेसु भोयणेसु रता, ण तेसु अरई।
करेंति, भणितं चहे-जं वतं च आसिय जत्थ व तत्थ व सुहोवगतनिद्दा। जेण व तेण व संतुट्ठ धीर ! मुणिओ तुमे अप्पा ॥१॥" साते णाणापिंडरता दुविधा भवंति, तंजहा-दवओ भावओ यादवओ आसहत्थिमादि, ते णो दंता भावओं, साहवो पुणो) इंदिएसु
दंता, इदाणिं आयरिओ सयमेव सीसहितट्ठा अपुच्छिओ चेव इ8 गाहाए पच्छद्धं भणइ-दतित्ति पुण पदंमी नायव्वं वकसे. समिणं' जं एवं दांतत्ति पदं, वक्कसेसं नाम दत्तगहणेण अण्णाणिवि तज्जाइयाणि गहियाणित्ति वुत्तं भवइ, काणि पुण ताणि है। पदाणि?-'जो एत्थेवं ' गाहा (१३२-७३ ) एयंमि दुमपुफियज्झयणे भमरुवदिद्रुतपाहण्णेण एसणासमिई वणिया,तहा इरियासमियाईणि जाणि पदाणि ताणि गहियाणित्ति, दिक्खियपयारो णाम जं दिक्खिएण आयरियव्वंति वुत्तं भवइ,उवसंहारविसुद्री
C4%
-kACCIE%
%
4-