________________
%A
चूणी
4 समा
श्रीदश- दीर्घः, परगमनं लपस्यामः, जहा 'अहाकडेसु रीयंते पुप्फेहिं भमरो जहा' री धातुः अस्य धातोः 'भूवादयो धातवः' उपसंहारवेकालिका (पा.१-७-१) धातुसंज्ञा लट् प्रत्ययः, लस्य आत्मनेपदविवक्षायां सटेरेवं अनुबंधलोपः 'दिवादिभ्यः श्यन् (पा.३-१-६) परगमनं
तद्विशुद्धी रीयते, जहासहावं पुप्फिएहिं भमरा अप्पाणं पीणेति, एवं साहुणोवि गिहत्थाण अहागडे सु भिक्खं गेहंति अप्पाणं पणिति । एवं ते १अध्ययने 'मधुकारसमा बुद्धा जे भवंति अणिस्सिया (सू.५-७२) मधु 'मन ज्ञाने' धातुः अस्य धातोः 'भूवादयो धातवः' (पा.१३-१)४ ॥६८॥
'फलिपाटिनमिमनिजनां गुपनाकिधतश्चे' ति (उपादे) उप्रत्ययः, यः वश्वो देशः ( अलोऽन्त्यादेशः) परगमनं मधुं कुर्वतीति मधुकराः, मधुकरहिं तुल्ला मधुकरसमा, बुद्धाः 'बुध अवगमने' धातुः अस्य धातोः क्तप्रत्यय, अनुबंधलोपः, 'झलां जशोऽन्ते. इति (पा. ८-२-३९) दत्वं परगमनं, बुद्धा नाम जाणगा, अणिस्सिया नाम अपडिबद्धा, एत्थ सीसो चोदेइ-असंजएहिं भमरोहि होइ समा साधुणो? भमरा अस्सणी अस्संजया य ते साहयोऽवि असणिणो असंजता य भवंतु, एत्थ आयरिओ भणइ, बुद्धग्गहपेण ताव असणिणो साहवा न भवति, अणिीस्सयग्गहणेण य असंजतदोसो परिहरिओ भवइ । इदाणिं उत्तरं एतस्स सुत्तफासियनिज्जुत्तीए भण्णति-जहा 'उवमा खलु एस कया' (१२७.७२) गाहा, एस उवमा एगदेसेणं द्रष्टव्या, यथा चन्द्रमुखी देवदत्ता,
चंदस्स जे परिमंडलं सोमता य ताणि गहियाणि, एवं अणिययवित्तिनिमित्तं अहिंसाणुपालणट्ठाए य एसा उवमा, किं च-जहा miदमगणा उ तह नगरजणवया पयणपायणसहावा (१२८-७३) जहा बहुबिहा दुमा सहावओ चव पुष्फति तहा नगर
॥ ६८॥ &ाजणवया चेव पयणपयावणसहावत्ति, जहा य भमरा तहा य मुणिणोषि, णवरं पुण अदिण्णं न गिण्हंति, एत्थ सीसार
चोएड-किं भणियं होइ ?, जहा भमरा तहा मुणिणावि ?, आयरिओ- 'कुसुमे सहायपुप्फे' गाहा, जहा सहाव-17
%ESRKA5%
AROGRECR m arwarenewammawer
+