SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीदश- पाणादिसु अप्पाणय पीणेति, दाणगहणेण द गेण्हंति नो अदलं, भरगहणेण फासुयं नाम आहाकम्माइदोसविरज्जियं | उपसंहारवैकालिकगण्हंति, एसणागहणेण दसएसणादासपरिसुद्धं गेहंति, ते य इमे-तं. 'संकियमक्खियनिक्खत्तपिहियसाहरियदायगुम्मीसे । तादिशुद्धी चूर्णी अपरिणयलित्तछड्डिय एसणदोसा दस हवंति ॥१॥ एतसिं बक्खाणं जहा पिडंमिज्जुसीए । रता 'रम क्रीडायो' धातुः, अस्य १ अध्ययन धातोःक्तप्रत्ययः अनुबंधलोपः 'अनुदात्तापदेशेति' (पा ६-४-३७ अनुनासिकलोपः, परगमन. रता नाम संजमाधिकारेषु जोगेषु रति ॥६७॥ कुवन्ति, न अरति । एवं दाणभत्तसणे रया, मग्गणंति वा एगट्ठा, एस उपसंहारो गतो ॥ इदाणिं उवसंहारविमुद्धी पुर्व लाताव सुत्तफासियनिज्जुत्तीए भण्णइ-तस्थिमा गाहा-अवि भमरमधुकरगणा अधिदिण्णं आदियंति कुसुमरसंासमणा पुण भगवंतो णादिषणं भोत्तुमिच्छति। (१२५७२) इदाणि उवसंहारे विसुद्धी सुतेणेव भण्णइ, तीसे उवसंहारसुद्धीए संबंधनिमित्तं आयरिमो सयमेव चोदेइ, जम्हा ते दाणभत्तेसणे रया तम्हा तसिं मिहत्थि तयस्सिणो साहुणो भिक्खवत्तिणोत्तिकाऊणं अणुकंपाए। आहाकम्मादी करेंति, तं च आहाकम्मादी अण्णाणओ गेण्हमाणा सत्तोवघाए वटुंति, एत्थं भण्णइ-'वयं च वित्तिं लभामो ण य| कोइ उवहम्मइ' क्यं अस्मद् प्रथमावहुवचनं जस् 'यूयवयौ जसी' ति (पा.७-२-९३) क्यआदेशः प्रथमयोरमिति (पा.७-१-२८) ६ जस् अम्, परगमनं च, कृपापन्ना वयं च आहाकम्मादीणि परिहरंता वयं च तहा वित्तिं व लम्मामो जहा तहा न य कोवि सत्तो । उचहमिहिति, तं च इमेण कारणण गोवहम्मइ, 'वृत् वर्तने' धातुः 'स्त्रियां क्तिन्' (पा.३-३-९६) वृत्तिः, 'डुलभप्राप्तौ' धातुः अस्य धातो लड्प्रत्ययः, अनुबंधलोपः, लस्य तिवादेशे प्राप्ते उत्तमपुरुषबहुवचनं मस् 'स्यतासी लुलुटो' रिति (पा. ३-१-३३) स्यप्रत्ययः अनुबंधलोपः 'अलोऽन्त्यस्ये' (पा.१-१.५२) ति भकारस्य 'खरि चेति (पा.८-४-५५) पत्वं 'अतो दीर्घो यजीति (पा. ७३-१०१) .SCIRCRORESCRkR -RHGALS
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy