________________
उपसंहारतद्विशुद्धी
श्रादश- मुक्ता नाम 'मुच मोक्षणे' धातुः, अस्य धातोः 'भूवादयो धातवः' (पा. १-३-१) इति धातुसंज्ञा , प्रत्ययाधिकारे प्रत्ययः अनु
लकबंधलोपः कत्वं परगमनं मुक्ताः, बाहिरब्भतरेहिं गंथेहि मुक्ताः सति जे ते अविससियाणं गहणं, लोगेति मणुस्सलोगस्स महणं, चूणों का १ अध्ययने
* शांतिः 'शमु उपशमे' धातुः अस्य धातोः भूवादयो धातवः' (मा १-३-१) इति धातुसंज्ञा, प्रत्ययाधिकारे स्त्रियां क्तिन्
(पा. ३-३-९४) अनुषंधलोपः 'अनुनासिकस्य लोः ङिति चे' (पा.६-४-१५) ति आकारः, परसवर्णः परगमने शान्तिः, शान्तिनाम ॥६६॥ ज्ञानदर्शनचारित्राण्यभिधीयन्ते, 'साध राध संसिद्धौ' साध अस्य धातोः 'कृवापाजिमिस्वादिसाधशूभ्य उण' प्रत्ययः, अनुबंधलोपः
परगमनं साधुः, तामेव गुणविशिष्टां शान्ति साधयन्तीति साधवः, अहवा संति अकुतोभयं भण्णइ, तं चेव साहुणो अप्पमत्तत्तणणं | जीवाणं शांति भणंति, अहवा शान्तिग्रहणेण सिं साधूणं अस्थित्वं घेप्पति, एत्थ सीसो आह-नणु एमेते समणा मुत्तत्ति एतेणेव 8 नजंति जहा ते अत्थि तो पुणोत्रि संतिग्रहणेन पुनरुतं कुब्वहा, आयरिओ भणइ-परियायवयणेण सो चेव अत्थो दारसिओ,
एतेण कारणेण दोसो ण भवति, अण्णेवि णिण्हयाइ भणति जहा अम्हेवि बाहिरम्भंतरेहि मुक्का साहुणो, शांतिग्रहणेण पुणो कज्जxमाणण भावसाधुणो गहिता, ते दठ्यसाधुणो न गहिता, जम्हा ते अणुवएसेण सछंदा हया इव उद्दामा गया इव निरंकुशा हिडंति ले तम्हा शांतिगहणं करेइ, साधव एव जोगे साहेति तम्हा साहुणो। 'विहंगमा' 'गम्ल सप्ल गतौ' धातुः अस्य धातोहिपूर्वस्य विहमा
काशं उच्यते, 'भूवादयो धातवः' (पा. १-३.१ ) धातुसंज्ञा 'गमश्चे' ति (पा. ३-२-४७) खड् प्रत्ययः अनुबंधलोपः, 'खित्यनपव्ययस्ये' ति (पा. १.३.१) नुमागमः, पूर्वपदस्य परगमनं, विहे गच्छंतीति विहंगमाः, भमर इवामिहितं भवति, विहगमेहि Wiतुल्ला नाम जहा विहंगमा सयं विगसितेसु पुष्फेषु अप्पाणं पीणयंति एवं साहवोवि गेहोणं सअट्ठाए निहिएसु अण्ण
RRC-PROACHOOMARRORRORE
॥६६॥