SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ उपसंहारतद्विशुद्धी चूर्ती जा श्रीदश-13 आयरिओ भणइ-'पगती एस दुमाणं' गाहा (१०९-६३) पढियव्या, जहा ते दुमा अप्पणो रिउकालेणेव पुप्फति य फलेंति य वैकालिक न उ भमराण अढाए 'किंतु गिही रंधंती समणाणं कारणे मुविहियाणं' गाहा (११०६६)पाठया, कदापि सीसो भणिज्जा जहा समणाणुकंपणढाए पुण्णनिमित्तं च पुण्णमेव गिहत्थाणं पागकरणं, तसि समणाणं अट्ठाए कुव्वताणं अघपरिहाणी भवइ, अघपरिहाणीए य कहं तेसिं पाहणं ण भविस्सइ ?, एत्थ आयरिओ आह-जं भणसि तेसि अट्ठाए साहणं पागकरणं तण्ण भवइ, | कम्हा?, जेण 'कंतारे दुभिक्खे' गाहा (११२-६७) कंठया, किं च 'अत्थि बहुगामनगरा गाहा (१६४-६७) 'पगती एस गिहीणं' गाहा (११५.६७) 'तत्थ समणा सुविहिया' गाथा (११६६७) 'नवकोडीपरिसद्धं' गाथा (१५०-६७) तत्थ इमाओ नव कोडीओ-न हणइ न हणावइ हणतं नाणुजाणाइ, ण पयइ ण पयावइ पर्यंत जाणुजाणाइ, न किणइ ण किणावेइ किणतं नाणुजाणाइ, एताहिं णवहिं कोडीहिं उग्गमउप्पायणेमणादीहिं सुद्धमाहारिति, तं च किमट्ठ आहारेंति', इमेहिं छहिं कारणांह 'वेदण वेयावच्चे' सिलोगो, एतीसे पदाणं वखाणं जहा पिंडनिज्जुत्तीए, दिट्ठन्तविमद्धी गता। इदाणि उवसंहारो, सो सुत्तेण भण्णइ 'एमेते समणा मुत्ता, जे लोए संति साहुणो । विहंगमाव पुप्फेसु दाणभत्तेसणे रया ।। (३-६८) ४ एवमिति निपातः एवं एवसद्दो अवहारणे वट्टइ, किमवधारयति ?, अनियतवित्तित्तणं अकिलावणत्तं च अवथारेइ, एतत्सर्वनाम्नः प्रथमाबहुवचनं जस्, त्यदाद्यत्वं, जसः शीः (पा. ७.१-१७) आद्गुणः (पा. ६-१-८७) परगमनं, एते-पच्चक्खमेव अनिययवित्ती विहरमाणा दीसंति, श्रमणाः 'श्रम तपसि खेदे च धातुः, अस्य धातोः 'भूवादयो धातव' इति (पा.१-३-१) धातुसंज्ञा, प्रत्ययाधिकारे 'करणाधिकरणयोश्चेति' (पा. २-३-११७ ) ल्युट अनुबंधलोपे 'युवोरनाका' (पा. ७-१-१) विति अनादेशः, परगमनं, श्रमणा, ॥६५॥ KBCC
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy